तद् व्याचष्टे—

स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम् ।
कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ १२४ ॥

सोऽयमीदृशो वर्त[मा]नस्य करणस्य आक्षेपः । वर्तमानकालविषयो निषेधः । कथम् ? काचित् प्रिया कर्णे स्वस्मिन् असितोत्पलमिन्दीवरं कुर्वती कुर्वाणेव, न कृतवती करिष्यन्ती वा । रुध्यते आक्षिप्यते प्रियेण चाटुकारेण प्रियाचरणचतुरेण । एवमनन्तरोक्तेन प्रकारेण यतस्तस्माद्वर्तमानाक्षेपोऽयमिति निगमनीयम् इति ॥

सत्यं ब्रवीमि न त्वं मां द्रष्टं वल्लभ ! लप्स्यसे ।
अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षुषा ॥ १२५ ॥

55b वल्लभ ! सत्यं नियतमिदम् अहं त्वां ब्रवीमि मा अन्यथा मंस्थाः । किं तदित्यादि । नेत्यादि । अन्यथा प्रतियोषिता अन्यस्या वा विलासलाक्षारागरञ्जिताधरपल्लवया । चुम्बनात् वक्त्रयोगात् संक्रान्तः संचरितो लाक्षारागो यत्र तेन चक्षुषा मां द्रष्टुं त्वं न लप्स्यसे नाहमीदृशं व्यतिकरमपरेव सोढुं शक्नोमि । तदैव मे लोकान्तरप्रस्थानम् । ईदृशीयं सृष्टिः किं करवाणीति ॥