तव तन्वङ्गि ! मिथ्यैव रूढ़मङ्गषु मार्दवम् ।
यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम् ॥ १२७ ॥

106 तन्वङ्गि ! तवाङ्गेषु मार्दवं सौकुमार्यं मिथ्यैव असत्यमपि रूढ़ं प्रसिद्धमासीत् । मिथ्याप्रसिद्धिरेवेयं यत् तवाङ्गानि मृदूनि इति यावत् । तथाहि यदि सत्यं परमार्थतो मृद्वङ्गानि भवेयुः, नोपचारमात्रम् । सत्यमिति भवनक्रियाविशेषणम् । मां किं कस्मात् रुजन्ति पीडयन्ति । अकाण्डे अकस्मात् । क्रूरकार्यं हि पीडनम् । तत्कथं मादवे युज्यत इति ॥