तत्प्रकाशयति—

दुष्करं जीवितोपायमुपन्यस्योपरुध्यते ।
पत्युः प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥ १५२ ॥

दुष्करं दुर्लभं जीवितस्योपायं अदृश्याञ्जनरूपमुपन्यस्य पत्युः प्रस्थानमुपरुध्यते इति हेतोरीदृशमुपायाक्षेपमाहुस्तद्विद इति ॥78

113
  1. अत्र
    मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता ।
    बुध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ॥
    इति तत्कालसंभूतमूर्छयात्तिप्यते गतिः ।
    कान्तस्य कातराक्ष्या यन्मूर्छाक्षेपः स ईदृशः ॥
    इति श्लोकद्वितयं मूले क्वचिदधिकं दृश्यते ।