न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् ।
अमनुष्यस्य कस्यापि हस्तोऽपं न किलाफलः ॥ १२१ ॥

अमनुष्यस्य कस्याप्यनिर्धारितरूपविशेषस्य हस्तः जातु कदाचिदपि आयुधं न स्पृशति गृह्णाति । न च स्त्रीणां स्तनमण्डलं पयोधरभारं स्पृशति । अयमेवं फलभूतकर्मरहितो हस्तो नाफलः सफलः किल । नान्यादृशं साफल्यमस्यास्मभ्यं रोचत इति किलशब्देन सूचयति । अत्राश्रितो हस्तः अभिव्यक्तो वाचकप्रयोगात् । आश्रयस्तु गोपितः, गन्धर्वहस्त इति साक्षादनभिधानात् । गन्धर्वहस्त इति चाभिधानमेरण्डस्य । तदियमेकच्छन्ना दर्शितेति ॥