278
श्रवणममृतपूर्णं स्वान्तमानन्दरूढंनयनमपरिशून्यं हर्षजैरश्रुलेशैः ।
वपुरधिगतरोमोद्भेदमास्वाद्य न[ः/?/]स्या-दिदमिति किल काव्यं पठ्यते श्रूयते च ॥
विशेषविज्ञानवितानबुद्धयोभवन्ति सूक्तिश्रवणस्य भाजनम् ।
प्रभावितः काव्यरसो मनस्विनांतनोति लज्जां पशुषु प्रकाशितः ॥
प्रसन्नशास्त्रेषु सुभाषितप्रिये-षु शान्तगर्वेषु विशेषवेदिषु ।
व्रजन्ति वाचः सरसा महोत्सवंगृहीतविद्याश्चतुरा इव स्त्रियः ॥
दोषेष्वेव निवेशयन्ति हृदयं सर्वं खलास्ते कथंकल्पन्ते गुणवैरिणो गुणवतां ज्ञात्वा गुणानां रसम् ।
दोषा[नेव हि] तत्र केवलममी पश्यन्ति [नित्यं सतां]त्यक्त्वा सद्गुणराशिमूर्जितमहो चित्रा खलानां गतिः ॥
मिथ्यादूषणसाहसेन महतां तादृग्विशेषच्युतालिप्सन्ते किल दुर्जनाः समतया संभावनां तादृशीम् ।
नायं हेतुरवाप्तये गुणभुवः कीर्तेः सतां संसदिव्यामोहादपि वा गुणेषु पतनं तेषां यदेतद्बहु ॥
वचनमिदमिदं च वस्तु नैतत्समुचितमत्र निषेव्यमन्यदेव ।
प्रहतमिदमपूर्वमीक्ष्यमित्थंकथमपि सिद्धिमुपैति वाक्प्रबन्धः ॥
फलमुपचितमिदं श्रमस्य तस्यप्रशमनमश्रुलवः सरोमहर्षः ।
प्रमदभवनविजृम्भितो बुधाना-मिदमपि [मत्स]रमा