Sarvāṅgasundarā

garbhiṇyāḥ parihāryāṇāṃ-āhāravihārāṇāṃ pūrvoktānāmativyavāyādīnāṃ, sevanena puṣpe dṛṣṭe, athavā rogataḥ puṣpe dṛṣṭe, rogasya ca svabhāvāpathyasarṣapaśākamandakadadhyāderāhārānmātrādeśakālādivaśādvā sambhavaḥ, garbhākhyaphalahetutvādraktaṃ puṣpamucyate, tasmin dṛṣṭe-cakṣurgocaraṃ prāpte, athavā śūle-dṛṣṭe-praśnādinopalabdhe sati, dṛśiratropalābdhivacanaḥ, bāhyāntaḥ snigdhaśītalaṃ sādhanaṃ-annapānapradehapariṣekādi, kāryam| bahiḥ-snānāvagāhādau, antaścabhojanānupānādāvityartthaḥ| rogata iti tṛtīyārthe tasiḥ| tathā, strī yonibastibhyāṃ picunaktakān dhārayet| kimbhūtān ? sevyādibhirlepitān| sevyaṃ-uśīram| ambhojaṃ-padmam| himaṃ candanam| kṣīraṃ vidyate yeṣāṃ te kṣīriṇo vṛkṣāḥ-pippalādayaḥ, yeṣāṃ śastrādicchinnānāṃ kṣīraṃ dṛśyate| valkaṃ-valkalam| sevyaṃ cāmbhojaṃ ca himaṃ ca kṣīrivalkaṃ ca, teṣāṃ kalkaścājyaṃ ca , tairlepitān| tathā ca kimbhūtān ? ārdrārdrān-atiśayenārdrīkṛtān| picuśabdena vikeśikāsadṛśaḥ kārpāsamayaḥ| naktakaḥ-cailakhaṇḍaḥ|