Sarvāṅgasundarā

śataśabdo bahuvāraparyāyaḥ, na saṅkhyāvācītyarthaḥ| tathā ca saṅgrahe+adhītam (śā. a. 4)- sahasradhautasarpiṣā+adhonābheḥ sarvataḥ pradihyāt|" iti| śatādhautena-bahudhā prakṣālitena ghṛtena, aktāṃ-abhyaktāṃ, strīṃ tadambhasyavagāhayet-tatra tāṃ nimajjanaṃ kārayet| tadityanena hi sevyādidravyaparāmarśaḥ| strīmiti vāmśasoritīyaṅvikalpātpūrvarūpam| tathā kṣīraṃ ghṛtaṃ ca lihyāt| kimbhūtam ? sasitetyādi| saha sitayā tathā kṣaudreṇa tathā kumudakamalotpalānāṃ kesareṇa-kiñjalkena sahitam| anye tu kṣīrāhṛtaṃ kṣīrodbhavaṃ ghṛtaṃ kṣīraghṛtamiti vyācakṣate| tathā, khādecchṛṅgāṭakaṃ kaserukaṃ ca| tathā, payaḥ-kṣīraṃ, pibet| kimbhūtam ? kāntetyādi| kāntā-gandhapriyaṅguḥ| apsu jātaṃ-abjam, kamalādi| śālūkaṃ-utpalamūlam| bālamudumbaraṃ-apakvamudumbaraphalam| kāntā cābjaṃ ca śālūkaṃ ca balodumbaraṃ ca tāni vidyante yasya payasastadevam, taiḥ śṛtaṃ kṣīraṃ pibedityarthaḥ| yairhi tatpayaḥ śṛtaṃ tāni tatrāvaśyaṃ vidyante| kṣīraśrapaṇavidhiścātīsāracikitsoktaḥ (hṛ. ci. a. 9/39)- "payasyutkvāthya mustānāṃ viṃśatiṃ" ityādyanusāreṇātra kalpyaḥ| tantrāntare tvevamuktam-"dravyādaṣṭaguṇaṃ kṣīraṃ kṣīrāttoyaṃ caturguṇam| kṣīrāvaśeṣaḥ kartavyaḥ kṣīrapāke tvayaṃ vidhiḥ||" iti| anye tu kāntādidravyāṇāṃ cūrṇena yuktaṃ kalkena vā yuktaṃ payaḥ pibedityāhuḥ| payasā raktaśālyannaṃ samadhuśarkaraṃ suśītaṃ bhuñjīta| kimbhūtena kṣīreṇa ? śālyādibhiḥ śṛtena-siddhena| deśasātmyādyanurodhājjāṅgalairvā rasaiḥ śālyannamadyāt|