kalpasiddhisthānam
5
vamanakalpādhyāyah
1
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
vamanaṃ-ūrdhvaṃ mukhena doṣaharaṇam , tasya kalpa-kalpanaṃ yojanamityartha| śeṣamāyuṣkāmīyādhyāyavadvyākhyeyam|
Āyurvedarasāyana
śrīgaṇeśāya namaḥ| atha kalpasthānārambhaḥ| vamanakalpaṃ vyākhyātuṃ pratijānīte-atheti| atha vamanakalpaḥ| tatra saṅgrahe (ka. a. 1)-"vamandravyāṇāṃ madanaphalajīmūtakekṣvākudvikośātakīkuṭajaphalāni śreṣṭhāni| teṣvapi madanaphalam| doṣadūṣyādivaśāccaiṣāmetatkalpanānāṃ ca prādhānyam| doṣādīnāmeva cātibahvavasthābhedādvamanādiṣu kalpanānāṃ vyāpadāṃ sādhanānāṃ ca yadasaṅkhyeyatvaṃ, ato buddhimatāṃ vikalpamārgadarśanārthamudāharaṇamātraṃ kalpasiddhisthānamupadekṣyate|" iti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
vamanaviṣaye nityaṃ madanaṃ śreṣṭham , nirapāyitvādanyadravyaviṣaye+api vā tasyopayogāt sarvatrāniṣiddhaprasaratwācca| lāghavamicchaṃśca tantrakṛdidamavocat-`trivṛnmūlaṃ virecane'iti| yathā madanaṃ vamane nityaṃ śreṣṭhaṃ , tathā trivṛnmūlaṃ virecane , nirapāyitvādihetunā| madanaṃ varjayitwā vyādhivaśādanyasya-jīmūtādeḥ , viśiṣṭatā| vakṣyati hi (ślo. 19)- "jīmūtaṃ tu viśeṣataḥ| prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām| " iti| evaṃ trivṛnmūlaṃ varjayitwā parasya virecanadravyasya vyādhiviśeṣeṇa viśiṣṭatvam, na tu trivṛnmūlavatsarvatrāniṣiddhaprasaratvaṃ nirapāyitvaṃ ca| tathā coktam (saṅgrahe sū. a. 13)- "trivṛtsukhavirecanānām| " iti| tadevaṃ vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ viracane sarvadeti sthitam|
Āyurvedarasāyana
mānatrivṛtoḥ śreṣṭhatvamāha-vamana iti| nityaṃ avyabhicāreṇa|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
athaśabdo+atra prastutau madanasya prastāve| madanasya phalāni pāṇḍūni gṛhītvā, na tvatipāṇḍūnyatikrāntapākatwāt, na cātiharitānyāmatvāt| kadā+a+adāya ? praśastanakṣatre divase| kasminnṛtau ? madhye grīṣmavasantayoḥ| evamṛtusandhau gṛhītāni pramṛjya-vyapagatamalādidoṣāṇi kṛtwā, kuśamayyāṃ muttolyāṃ-mūṭikāyāṃ, kṣiptvā punarupariṣṭādbaddhdvā ca tato gomayena tāṃ muttolīṃ limpet| anantaraṃ dhānyamadhye nidhāpayet-sthāpayet| kuśānāṃ samūho racanāviśeṣaniṣpāditaḥ kuśamuttolītyucyate| mṛdubhītāni tāni madhviṣṭagandhāni- kadācinmadhugandhāni kadācidiṣṭagandhāni,kuśaveṣṭanādaṣṭāhena jñātvā anantaramaṣṭāhe+atikrānte kuśamuttolyāḥ niṣkṛṣṭāni-bahiṣkṛtāni, anantaramātape śoṣayet| tataḥ-anantaraṃ teṣāṃ-madanaphalānāṃ, [suṣṭhu] śuṣkāṇāṃ phalapippalīruddhṛtya dadhimadhvājyapalalairmṛditvā-saṅkṣudya,punarātape śoṣayet| tataḥ-anantaraṃ, suṣṭhu guptaṃ dhārayitvā kāryakāle-vamanāvasare, tāḥ prayojayet|
Āyurvedarasāyana
madanasaṃskāramāha-phalānīti| phalāni-madanaphalāni| pramṛjya-viśodhya| kuśamuttolyāṃ-kuśamayarajjuveṣṭanikāyām| tāṃ ca muttolīṃ rajjubhirbaddhvā gomayena lepayet| anu-paścāt, dhānyarāśau nidhāpayet| saṅgrahe tu (ka. a.1) -"yavabusamāṣaśālivrīhikulatthamudgānyatamarāśau" iti| tato+aṣṭāhe gate mṛdubhūtāni madhuvadiṣṭagandhāni kuśaveṣṭanānniṣkṛṣya ātape śoṣayet| tataḥ suśuṣkāṇāṃ phalapippalīḥ-majjānaṃ, uddharet| tato dadhyādibhirmardayet| tataḥ punaḥ śoṣayet| tato guptaṃ sthāpayet| saṅgrahe tu (ka. a. 1)-"navaṃ kalaśamarajaskamākaṇṭhaṃ pūrayitvā" ityadhikam|
Sarvāṅgasundarā
atha-anantaraṃ, tataḥ-pippilībhyo, mātrāṃ-parimāṇaṃ prāyeṇa deśakālādivaśādwā mātrāṃ, vikalpyānantaraṃ tāṃ mātrāṃ jarjarīkṛtya-sañcūrṇya, madhuyaṣṭayādīnāmanyatamasya jale śarvarīṃ-sakalāṃ rātriṃ, vāsayedabhiṣavaṇāya| tataḥ-anantaraṃ, [prātaḥ] taṃ kaṣāyaṃ mṛditagālitaṃ pūrvaṃ mṛditaṃ paścādgālitaṃ-vastrapūtaṃ kṛtvā, sūtroditena vidhinā-"śvo vamyaṃ" (sū. a. 18|12) ityādigranthoktena, pibet| [tathā-] evaṃ kṛte sati, tena sādhu vamet|
Aṣṭāṅgahṛdayasaṃhitā
Āyurvedarasāyana
madanaprayogamāha-atheti| tataḥ-phalapippalībhyaḥ, mātrāṃ-antarnakhamuṣṭiṃ, yāvadvā sādhu manyeta| kovidāraḥ-kāñcanāraḥ| karbudāraḥ-śleṣmātakaḥ| bimbī-tuṇḍikerī| nīpaḥ-kadambabhedaḥ| vidulo-vetasaḥ| śaṇapuṣpī-ghaṇṭāravā| sadāpuṣpī-vanakārpāsī| pratyakpuṣpī-apāmārgaḥ| tena-tathākṛtena kaṣāyeṇa, sādhu vamet| anyathā tvasādhu|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
viśeṣeṇa śleṣmajvarādiṣu vamet| yāvatpittasya darśanam|
Āyurvedarasāyana
śleṣmajvarādau viśeṣamāha-śleṣmajvareti| śleṣmajvarādiṣu tu viśeṣeṇa punaḥpunarvāmayedāpittadarśanāt|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
athavā madanaphalapippalīcūrṇaṃ svena-phalapippalīkwāthena, bhāvitaṃ tribhāgatriphalācūrṇānvitaṃ kovidārādijalena pibet, jwarādiṣūdarānteṣu|
Āyurvedarasāyana
vamanāntaramāha-phalapippalīti| svena-phalapippalīkvāthena| tribhāgaṃ-tṛtīyabhāgatulyaṃ, sammīlitaṃ triphalācūrṇaṃ yasmiṃstattathā| jvarādimān pibet| ṣṭhevaḥ-kaphaprasekaḥ|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
pitte kaphasthānagate sati granthyā (jvarā) dimānnarastat-madanaphalaṃ, jīmūtādijalena pibet|
Āyurvedarasāyana
vamanāntaramāha-pitta iti| kaphasthānagate pitte tat-phalapippalīcūrṇaṃ, jīmūtādijalena pibet| jīmūtādayaḥ-śreṣṭheṣūktāḥ|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
hṛdayadāhe+adhoge raktapite [ca] tasya-madanaphalasya, pippalībhiḥ kwathitaṃ kṣīraṃ kṣaireyīṃ vā pibet| tantrāntare ca kṣīraśrapaṇavidhiruktaḥ-"dravyādaṣṭaguṇaṃ kṣīraṃ kṣīrāttoyaṃ caturguṇam| kṣīrāvaśeṣaḥ kartavyaḥ kṣīrapāke tvayaṃ vidhiḥ||" iti| asrapitta ityetāvatyukta ūrdhvagobhayagayorasrapittayorvamanāyogyatwādevādhograhaṇe siddhe punaradhograhaṇaṃ sukhatarapratipattyartham| kṣaireyīmiti "kṣīrāḍ ḍhañ" iti ḍhañ, "ṭiḍ ḍhāṇa" iti ṅīp|
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kaphacchardiprasekatamakeṣu dadhyuttaraṃ-dadhisarameva hitam| athavā dadhi hitam| ubhayamapi vamane hitaṃ tacchṛtakṣīrasambhavam| tacchṛtaṃ-madanapippalīśṛtam|
Āyurvedarasāyana
anyadāha-kaphacchardīti| kaphacchardyādiṣu tu tacchṛtakṣīrajaṃ dadhi dadhyuttaraṃ vā|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kwāthaśca kalkaśca kwāthakalkau, phalādīnāṃ-madanaphalajīmūtakekṣwādīnāṃ kwāthakalkau, tābhyāṃ siddhaṃ-pakwaṃ, sarpiḥ kaphenābhibhūte+agnau śuṣyaccharīre ca vāmanaṃ hitam| kimbhūtaṃ sarpiḥ ? tatsiddhadugdhajam ,- taiśca-phalādibhiḥ śṛtaṃ(siddhaṃ), tatsiddhaṃ ca taddugdhaṃ ca tasmādudbhūtam|
Sarvāṅgasundarā
anyadāha-phalāditi| phalādīni-śreṣṭhatvenoktāni, teṣāṃ kvāthaḥ, teṣāmeva kalkaḥ, teṣāmeva kṣīrājjātaṃ sarpiḥ, ekatra siddhaṃ mandāgnau kārśye ca pibet| saṅgrahe tu (ka. a. 1)-"phalamajjacūrṇamiśreṇa vā+a+aragvadhādidravyāṇāṃ gopaghoṇṭābhūnimbabāṇavarjānāṃ sasomavalkapañcakolakānāmanyatamasya niryūheṇa sādhitaṃ lehamupayuñjīta| phalamajjacūrṇamiśreṇa vā reṇukailāśatāhvākustumburutagarakuṣṭhatvakcorakamarubakāgurugugguluvālakaśrīveṣṭakaparipelavamāṃsīśaileyakasthauṇeyakasurasā- pālevatapūtyaśokarohiṇīnāṃ dvāviṃśateranyatamasya kaṣāyeṇa sādhitāmutkārikāmodanaṃ vā bhakṣayet| phalapippalīsvarasakaṣāyaparipītairvā tilaśālitandulapiṣṭaistatkaṣāyopasṛṣṭaiḥ surasādidravyānyatamaniryūhopasṛṣṭairvā śaṣkulīrapūpānanyaṃ vā bhakṣyaṃ sādhiyitvā bhakṣayet|" iti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
phalamajjño vā swarasaṃ bhallātakavidhānena śṛtaṃ darvīlepaṃ yāvat paktwā līḍhvā sukhaṃ vamet| taṃ ca lehaṃ bhakṣyādiṣu tathā tasya-madanaphalasya, kaṣāyān yojayet|
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
madanaphalamajjajo vā kaṣāyo vatsakādigaṇapratīvāpo (hṛ. sū. a. 15|33) nimbārkānyatarakwāthasaṃyukto vyādhīn samūlānapi niyacchati| kīddaśān ? santarpaṇajān|
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
madanapuṣpaphalasūkṣmacūrṇaiḥ surūkṣitaṃ-tadrajasā+atidhūsaritaṃ, puṣpaṃ jighran maṇḍarasādīnāṃ tṛptaḥ , ādigrahaṇāt kṛśarākṣīrayavāgūnāṃ parigrahaḥ , tathāvidho jighran sukhī-kleśamasahiṣṇuḥ , sukhena vamet| evameva-anenaiva krameṇa, phalābhāve sati puṣpaṃ prakṛtatwānmadanasya, kalpanīyam| "athādāya tato mātrāṃ jarjarīkṛtya vāsayet| śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale||" (ślo. 6) ityādividhinā śalāṭu vā-bālamadanaṃ apakvaṃ phalaṃ vā, evaṃ kalpanīyam|
Āyurvedarasāyana
anyadāha-rāṭhapuṣpaphaleti| rāṭho-madanaḥ| suruṣitaṃ-suṣṭhu avakīrṇam| śalāṭu-bālaṃ phalam| saṅgrahe tu (ka. a. 1)-"phalapippalīnāṃ vā phalādiniryūheṇaikaviṃśatikṛtvaḥ subhāvitānāṃ kusumarajaḥsadṛśena cūrṇenāvacūrṇayet sarasi saroruhaṃ bṛhatsāyāhne tadrātrimuṣitaṃ prabhāte punaravacūrṇitamuddhṛtya haridrākṛśarākṣīrayavāgūnāmanyatamaṃ saindhavaguḍaphāṇitopetamākaṇṭhaṃ pītavānupajighran sukumāraḥ samucitagandhasampadutkliṣṭakaphapitto bheṣajadveṣī ca tathā sukhena chardayati| etena sarvamālyagandhaprāvaraṇapaṭā vyākhyātāḥ|" iti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
jīmūtatumbīkośātakyādyāḥ kuṭajaphalaparyantāḥ phalavat-madanaphalatulyavidhinā, kalpyāḥ|
Aṣṭāṅgahṛdayasaṃhitā
Āyurvedarasāyana
atha jīmūtakalpaḥ| tatra viṣayamāha-jīmūtamiti| jīmūtaṃ-devadālī|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
viśeṣeṇa tu jīmūto jvarādiṣu yojyaḥ|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
asya-jīmūtasya, puṣpe sampanne payaḥ-kṣīraṃ, jīmūtakaśṛtaṃ prayojyam| phale+asya niṣpanne payaskṛtā-jīmūtaśṛtakṣīraniṣpāditā, peyā yojyā| jīmūtaphalasya lomaśālomaśatayā mṛdukaṭhinabhedena dwaividhyam| lomaśe tasmin jīmūtaphale śṛtakṣīrasya yā santānikā-śītībhūtasyopariṣṭāddhano+avayavaḥ , taṃ vamane pibet| alomaśe jīmūtaphale-kāṭhinyamāgate, taccūrṇayutaṃ dadhyuttaraṃ-dadhisaraṃ, pibet| śṛte payasi prakṛtatwājjīmūtaphalaiḥ śṛte| kimbhūte ? haritapāṇḍuke,-lomaśālomaśayormadhyamāvasthāṃ prāpte sati, dadhyamlaṃ jātaṃ pibet| amlameva dadhi-dadhyamlam, kecittu mastu dadhyamlamityāhuḥ| jīmūtaphalena vā+a+asutya vāruṇīmaṇḍaṃ pibet| kimbhūtam ? mṛditagālitaṃ,-pūrvaṃ mṛditaṃ khajādinā, paścād gālitaṃ-prasratam| keṣu ? kaphārocakādiṣu|
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
iyaṃ ca kalpanā-'payaḥ puṣpe+asya nirvṛtte' ityādikā 'āsutya vāruṇīmaṇḍaṃ' itiparyantā, tumbīkośātakīṣvapi kāryā|
Āyurvedarasāyana
jīmūtakalpanāṃ tumbīkośātakyoratidiśatiiyamiti| iyaṃ-avasthābhedena, kalpanā tumbyāṃ kośātakīdvaye ca|
Aṣṭāṅgahṛdayasaṃhitā
Āyurvedarasāyana
anyadāha-paryāgatānāmiti| paryāgatānāṃ-pakvānām| veṇī-jīmūtaḥ| śuktiṃ-ardhapalam| anyadāha-dve veti| āpothya-jarjarīkṛtya| tiktottamasya-paṭolasya| saṅgrahe tu (ka. a. 1)-"jīvakarṣabhakekṣuśatāvarīnāmanyatamasya svarasena vā pittaje| athavā pūrvavat ghṛtaṃ siddham|" iti|ḥ
Sarvāṅgasundarā
paryāgatānāṃ-prāptasamyakpākānāṃ, phalānāṃ veṇijanmanāṃ-devadālyutpannānāṃ, cūrṇasya śuktiṃ-ardhapalaṃ, payasā vātapittābhyāmarditaḥ-āturaḥ , pibet| dwe vā trīṇyapi vā jīmūtaphalanyāpothya-jarjarīkṛtya, tiktottamasya-nimbasya, kwāthaṃ pittaśleṣmajwarī pibet| athavā, āragvadhādinavakāt-āragvadhavargādādyauṣadhanavakāt, anyatamasya kwāthe dwe vā trīṇyapi vā jīmūtaphalānyāsutya-sandhāya, tathā vimṛdya pūtaṃ kwātha pittaśleṣmajwarī pibet| garāgarī ca veṇī ca devadālī ca jīmūtaṃ ceti paryāyāḥ|
Aṣṭāṅgahṛdayasaṃhitā
Āyurvedarasāyana
anyadāha-jīmūtakalkamiti|
Sarvāṅgasundarā
jīmūtacurṇaṃ-phalamapi kalkīkṛtyāthavā taccūrṇaṃ pittajajware śītena jalenāloḍya pibet| tasyaiva kalkaṃ cūrṇaṃ vā kaphavātāt kaphāccodbhūte jware kavoṣṇena vāriṇā pibet|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kāsādyārte kaphārdite puruṣe vamane-vamanaviṣaye, ikṣwākuḥ śastaḥ| pratāmyati ca mānave pratamakākrāntatwādyaḥ pratāmyati narastasmiṃśca, śastaḥ|
Āyurvedarasāyana
athekṣvākukalpaḥ| tatra viṣayamāha-kāsaśvāseti| ikṣvākuḥ-kaṭutumbī| pratāmyati-mūrcchāyukte|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
phalapuṣpavihīnasya-asañjātaphalapuṣpasya, [tasya-] ikṣvākoḥ, kisalayaiḥ kṣīraṃ sādhitaṃ pittaṣleṣmajvare pittodrikte prayojayet| phalapuṣpavihīnasyetyanena komalatvaṃ pratipādayati ikṣvākostantrakṛt| anyathā "pravālaiḥ sādhitaṃ kṣīraṃ pittodrikte prayojayet|" iti brūyāt| ikṣvākuphalasya jaraṭhāvastasya prayogamāha-
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Āyurvedarasāyana
anyadāha-hṛtamadhya iti| hṛtamadhye-niṣkulīkṛte| jīrṇe-pakve|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
ikṣākuphalamadhyaṃ vā mastunā pāṇḍvādyarditaḥ pibet| tena-ikṣvākuphalamadhyena, takraṃ vā vipakwaṃ madhusaindhavayutaṃ pibet| samadhusaindhavamityuktaṃ spaṣṭārtham vamanavidhau hi samadhusaindhavasya vamanasyānujñānāt|
Āyurvedarasāyana
anyadāha-mustuneti| tena-phalamadhyena| saṅgrahe tu (ka.a. 1)-"tadeva vā madhyaṃ saguḍapalalaṃ bhakṣayet| ikṣvākuphalatailaṃ vā pibet|" iti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
ajādugdhena tadbījaṃ bhāvayitvā tenaiva-chagalīkṣīreṇa, viṣagulmādiṣu pibet|
Āyurvedarasāyana
anyadāha-bhāvayitveti| tenaiva-ājadugdhena, viṣādiṣu ṣaṭsu pibet|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
saktubhiḥ-yavasaktubhiḥ, tumbīsvarasabhāvitairmanthaṃ vā pibet| kaphodbhaveṣu jvarādiṣu|
Sarvāṅgasundarā
anyadāha-saktubhiriti| kaphajeṣu jvarādiṣu manthaṃ pibet|
Āyurvedarasāyana
anyadāha-gulma iti| gulme cirakālajvare ca māṃsarasaiḥ kalkaṃ pibet|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kalkaṃ tumbyā māṃsarasaiḥ pibet| gulme tathā jvare prasakte-dīrghakālānubandhini| evaṃ sati puruṣaḥ sādhukṛtvā vamati| daurbalyaṃ ca na prāpnoti|
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kāsādiṣu, tathā kaphasthānasthe vāte, śrleṣmaṇi galasthe mukhasthe ca tathā kaphasañcayajeṣvarocakadiṣu tathā,sthireṣu-dīrghakālaprarūḍheṣu, mahatsu-cātyantaṃ pravṛddheṣu, rogeṣu dhāmārgavaḥ-kośaphalākhyaḥ,iṣṭaḥ|
Āyurvedarasāyana
atha dvikośātakīkalpaḥ| tatrādau dhāmārgavakalpaḥ| tatra viṣayamāha-kāsagulmeti| dhāmārgavo-rājakośātakī|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
jīvakarṣabhādīnāṃ pṛthak-prayekaṃ, teṣāṃ rajobhiścūrṇairmadhusitābhyāmatyantaṃ drutāḥ-dravīkṛtāḥ, dhāmārgavarajonvitāḥ taccūrṇamiśrāḥ, lehāḥ kāse hṛdayadāhe ca śastāḥ| madhūlikā madhuyaṣṭiḥ|
Āyurvedarasāyana
prayogamāha-jīvakarṣabhakāviti| vīrā-vidārī| śrāvaṇī-muṇḍī| madhūlikā-jalajaṃ yaṣṭīmadhu| pākaṃ vinā+api madhusitāyogenaiva lehatvam|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
ta eva-pūrvoktā lehāḥ, uṣṇodakānupānā vamanāya bhaveyuḥ| kaphe pittoṣmasahite sati-pittena tathā pittakāryeṇoṣmaṇā yukte|
Sarvāṅgasundarā
te-jīvakādilehāḥ| sukhāmbhaḥ-koṣṇamudakam| pittoṣmā-pittajastāpaḥ| saṅgrahe tu (ka. a. 1)-"jīvanīyānyatamacūrṇasaṃyuktān samadhuśarkarāṃstatkaṣāyairlehān pittopasarjane śleṣmaṇi vidadhyāt|" iti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
tasya-dhāmārgavasya, kalko dhānyatumbarubhyāṃ yūṣeṇa kvāthena,upayukto viṣaghnaḥ syāt|
Āyurvedarasāyana
anyadāha-dhānyeti| dhānyaṃ-kustumbarī| yūṣaḥ-kvāthaḥ|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
bimbyādīnāmanyatamasya rase-kvāthe, dhāmārgavaphalamekaṃ mṛditaṃ kṛtvā, athavā dve phale, mānase-mānovikāre, vamanaṃ ( nārthaṃ) pibet| athavā, tacchṛtakṣīrajaṃ sarpiḥ-dhāmārgavaphalasādhitaṃ kṣīrodbhavaṃ [ghṛtaṃ], phalādibhiḥ sādhitaṃ-madanaphalajīmūtakekṣvākudhāmārgavakośātakīkuṭajaiḥ ṣaḍbhiḥ pakvaṃ,mānase vamanārthaṃ pibet|
Āyurvedarasāyana
anyadaha-bimbyā iti| phalādibhiḥ-ṣaḍbhiḥśreṣṭhaiḥ| saṅgrahe tu (ka. a. 1)-"sumanaḥ saumanasyāyanīharidrācorakahaimavatīmahāsahākṣudrasahāvṛścīvabimbīpunarnavākāsamardānyatamakaṣāyeṇa dhāmārgavamekaṃ dve vā manovikāreṣu|" iti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kṣveḍaḥ-tiktakośātakī, atitīkṣṇoṣṇkaṭukatvāt kuṣṭhādiṣu pragāḍheṣu-atyantacirakālajatvād dṛḍheṣu prarūḍheṣu,praśasyate|
Āyurvedarasāyana
atha kṣveḍakalpaḥ| tatra viṣayamāha-kṣveḍa iti| kṣveḍaḥ-kośātakī|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
pṛthak phalādiṣaṭkasya- madanaphalekṣvākvādikasya, kvāthe māṃsamanūpajaṃ kośātakyā samaṃ-tayā tulyaṃ, siddhaṃ-pakvaṃ,tadrasaṃ tasya māṃsasya rasaṃ, lavaṇānvitaṃ pibet |
Āyurvedarasāyana
prayogamāha-pṛthagiti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
phalādipippalyo- madanaphalajīmūtekṣvākuphalamadhyabījāni, tābhistulyamānūpaṃ māṃsaṃ samakṣveḍarasena siddhaṃ vā pibet|
Āyurvedarasāyana
anyadāha-phalādīti| pippalyo-bījāni, taistulyamānūpamāṃsam|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
yadvā, ikṣurasena miśraṃ kṣeḍakvāthe siddhamānūpajaṃ māṃsarasaṃ salavaṇaṃ pibet|
Āyurvedarasāyana
anyadāha-kṣveḍakvāthamiti|
Āyurvedarasāyana
atha kuṭajakalpaḥ| tatra viṣayamāha-kauṭajamiti|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
kuṭajaṃ sukumāreṣu-atyantavamanāsahiṣṇuṣu, pittaraktakaphodaye-atiśayenādhike tasmin, tathā jvarādiṣu, vamane ṣreṣṭham|
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
sarṣapādīnāṃ pṛthak toyena-kvāthena, saindhavasya ca jalena, kuṭajabījaṃ pāyayet| athavā,kṛśarayā saha kauṭajaṃ pāyayet| athavā, saptāhamarkadugdhāktaṃ kuṭajabījacūrṇaṃ pṛthak madanaphalādyudakaiḥ pāyayet|
Āyurvedarasāyana
prayogamāha-sarṣapāṇāmiti|
Aṣṭāṅgahṛdayasaṃhitā
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ pañcame kalpasiddhisthāne vamanakalpo nāma prathamo+adhyāyaḥ||1||
Sarvāṅgasundarā
vamanauṣadhamukhyānāṃ-śardiṣi prādhanānāmauṣadhānāṃ,iti evaṃ prakāreṇa, kalpasya dik-gatiḥ,īritā-kalpamārga uditaḥ| anena bījena-anayā diśā, sumatiranyānyapi vamanauṣadhāni kalpayediti| iti ṣrīmṛgāṅkadattaputraṣrīviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ pañcame kalpasiddisthāne vamanakalpo nām prathamo+adhyāyaḥ samāptaḥ||1||