Sarvāṅgasundarā

alpasya-vīryeṇa mātrayā vā kadācidalpauṣadhayogasya, kenacittattadyogyauṣadhasaṃśleṣeṇa tasya mahārthatvaṃ kāryam| tathā kālena-madhyāhnādinā, tathā saṃskāreṇa-tadyogyena guṇāntarotpādanena, tathā yuktyā-yojanāprakāraviśeṣeṇa, tathā vīryeṇa prabhūtasya-mātrayā+athavā mahārthasya, kadācit kenaciddravyeṇa viśleṣaṃ kṛtvā tasyālpakarmatvaṃ kāryam| tathā kālena pratyūṣādinā mandavīryeṇa, tathā saṃskāreṇa-guṇāntarādhānena, tathā yuktyā-tādṛśyā, alpaśaktitvalakṣaṇaṃ karma kāryam| tvakkesarādibhistaistaiḥ-anyaiśca tathāvidhaiḥ, manonukūlaiḥ-mānasapriyaiḥ, auṣadhairyuktāni virecanāni deyāni| evaṃ kṛte sati samyagyogo virecanasya syāditi| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ pañcame kalpasiddhisthāne vire- canakalpo nāma dvitīyo+adhyāyaḥ samāptaḥ|| 2||