Sarvāṅgasundarā

tasmin madhurahṛdyāni dadyāt| anantaramamlalavaṇau rasau, tataḥ svādutiktarasau, tataḥ kaṣāyakaṭukarasau dadyāt| anyonyapratyanīkānāṃ-parasparapratipakṣāṇāṃ rasānāṃ, tathā snigdharūkṣayoranyonyapratyanīkayoḥ, vyatyāsāt-viparyayāt, upayogena-yathāsvamupayogena, yathā-madhurarasamupayujya punaramlādyanyatamaṃ tatpratipakṣaṃ yuñjyāt, amlamupayujya punarmadhurādyanyatamaṃ tatpratipakṣaṃ yuñjyāt, evaṃ snigdharūkṣayorupayogaṃ kuryāt| tathā taṃ puruṣaṃ vamanādibhirviśuddhaṃ, prakṛtiṃ yathocitāṃ svāṃ nayet| sarvaṃsahaḥ-aśeṣakṣamaḥ, tathā sthirabalaḥ, prakṛtiṃ prāptaḥ pumān vedyaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ pañcame kalpasiddhisthāne bastivyāpatsiddhirnāma pañcamo+adhyāyaḥ samāptaḥ|| 5||