uttarasthānam

6

bālopacaraṇīyādhyāyaḥ

1

Aṣṭāṅgahṛdayasaṃhitā

athāto bālopacaraṇīyamadhyāyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Sarvāṅgasundarā

bālasya-śiśoḥ, upacaraṇaṃ bālopacaraṇam, tasmai hitaḥ| śeṣaṃ pūrvavat| itītyādinā svamanīṣikāparikalpitatvamasya tantrasya nirākaroti|

Aṣṭāṅgahṛdayasaṃhitā

jātamātraṃ viśodhyolbādbālaṃ saindhavasarpiṣā||1||
prasūtikleśitaṃ cānu balātailena secayet||1||
aśmanorvādanaṃ cāsya karṇamūle samācaret||2||
athāsya dakṣiṇe karṇe mantramuccārayedimam||2||

Sarvāṅgasundarā

jātamātraṃ-sadya evodbhūtaṃ, bālamulbāt-aparāparaparyāyāt, saindhavayuktena ghṛtena vividhaiḥ prakāraiḥ śodhayitvā paścāt prasūtyā-prasavena, kleśitaṃ bālaṃ balātailena secayet| paścāt pāṣāṇayorvādanamasya karṇamūle kārayedvaidyaḥ| anantaramasya dakṣiṇe karṇe imaṃ-vakṣyamāṇaṃ, mantramuccārayet| tameva mantramāha-

Aṣṭāṅgahṛdayasaṃhitā

aṅgādaṅgātsambhavasi hṛdayādabhijāyase||3||
ātmā vai putranāmāsi sañjīva śaradāṃ śatam||3||
śatāyuḥ śatavarṣo+asi dīrghamāyuravāpnuhi||4||
nakṣatrāṇi diśo rātrirahaśca tvā+abhirakṣatu||4||

Sarvāṅgasundarā

aṅgādityādi|

Aṣṭāṅgahṛdayasaṃhitā

svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt||5||
badhdvordhvaṃ vardhayitvā ca grīvāyāmavasañjayet||5||
nābhiṃ ca kuṣṭatailena secayetsnāpayedanu||6||
kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā||6||
koṣṇena taptarajatatapanīyanimajjanaiḥ||7||

Sarvāṅgasundarā

samāśvastasya ca bālasya nābhiṃ caturaṅgulādūrdhvaṃ sūtreṇa badhdvā+anantaraṃ chedayitvā grīvāyāṃ yojayet| nābhiṃ ca kuṣṭatailena secayet| anu-paścāt, kṣīrivṛkṣakaṣāyeṇa snāpayet| athavā sarveṣāṃ gandhānāṃ-candanādīnāṃ, jalena snāpayet| kimbhūtena ? koṣṇena| katham ? taptābhyāṃ-uṣṇābhyāṃ, rūpyasuvarṇābhyāṃ nimajjanaiḥ-asakṛtsecanaiḥ|

Aṣṭāṅgahṛdayasaṃhitā

tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet||7||
śirasi snehapicunā, prāśyaṃ cāsya prayojayet||8||
hareṇumātraṃ medhāyurbalārthamabhimantritam||8||
aindrībrāhmīvacāśaṅkhapuṣpīkalkaṃ ghṛtaṃ madhu||9||

Sarvāṅgasundarā

anantaraṃ dakṣiṇahastatarjanyā vaidyastālu unnamya śirasi picunā tailāktenāvaguṇṭhayet| asya ca-bālasya, prāśyaṃ-lehaṃ, medhādyarthaṃ prayojayet| kiyanmātram ? hareṇupramāṇam| tathā+abhimantritaṃ-prāṅmantreṇa| kiṃ tatprāśyam ? ityāha-aindrītyādi| aindrī-indravāruṇī| brāhmī-maṇḍūkaparṇī|

Aṣṭāṅgahṛdayasaṃhitā

cāmīkaravacābrāhmītāpyapathyā rajīkṛtāḥ||9||
lihyānmadhughṛtopetā hemadhātrīrajo+athavā||10||

Sarvāṅgasundarā

athavā suvarṇādikaṃ sūkṣmacūrṇikṛtya lihyāt| rajīkṛtā iti "arurmanaḥ" ityādinā sulopa itvaṃ ca| hemadhātrīcūrṇaṃ vā madhughṛtayuktaṃ lihyāt|

Aṣṭāṅgahṛdayasaṃhitā

garbhāmbhaḥ saindhavavatā sarpiṣā vāmayettataḥ||10||

Sarvāṅgasundarā

tataḥ-anantaraṃ, garbhāmbhaḥ sarpiṣā saindhavayuktena vāmayet|

Aṣṭāṅgahṛdayasaṃhitā

prājāpatyena vidhinā jātakarmāṇi kārayet||11||

Sarvāṅgasundarā

tato jātakarmāṇi-vedavihitāni, prājāpatyena-yo vedokto vidhistena gṛhyoktena, vidhinā bhiṣak kārayet|

Aṣṭāṅgahṛdayasaṃhitā

sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ||11||
tṛtīye+ahni caturthe vā strīṇāṃ stanyaṃ pravartate||12||

Sarvāṅgasundarā

hṛdayāśritānāṃ sirāṇāṃ prasavāddhetoryadvivṛtatvaṃ tasmātkāraṇāt tṛtīye divase kadāciccaturthe yoṣitāṃ stanyaṃ pravartate|

Aṣṭāṅgahṛdayasaṃhitā

prathame divase tasmāttrikālaṃ madhusarpiṣī||12||
anantāmiśrite mantrapāvite prāśayecchiśum||13||

Sarvāṅgasundarā

yata evaṃ dinatricaturmātraṃ kṣīrābhāvaḥ, tasmāddhetoḥ prathame+ahni trīn kālān madhughṛte yavāsakayukte mantreṇa pāvite śiśuṃ prāśayet|

Aṣṭāṅgahṛdayasaṃhitā

dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ, tataḥ||13||
prāṅniṣiddhastanasyāsya tatpāṇitalasammitam||14||
stanyānupānaṃ dvau kālau navanītaṃ prayojayet||14||

Sarvāṅgasundarā

dvitīye divase tṛtīye ca divase lakṣmaṇayā siddhaṃ ghṛtaṃ trīneva kālān bhojayet| anantaraṃ tasya-śiśoḥ, pāṇestalena- madhyena, sammitaṃ-tatpramāṇaṃ, navanītaprayogāt pūrvaṃ nivāritastanasyāsya-bālasya, dvau kālau navanītaṃ stanyānupānaṃ prayojayet|

Aṣṭāṅgahṛdayasaṃhitā

mātureva pibetstanyaṃ tadhdyalaṃ dehavṛddhaye||15||
stanyadhātryāvubhe kārye tadasampadi vatsale||15||
avyaṅge brahmacāriṇyau varṇaprakṛtitaḥ same||16||
nīruje madhyavayasau jīvadvatse na lolupe||16||
hitāhāravihāreṇa yatnādupacarecca te||17||

Sarvāṅgasundarā

bālo mātuḥ-jananyā eva, stanyaṃ pibet| kutaḥ ? yasmācca tasyāḥ stanyamatiśayena dehasya vṛddhaye syāt| tadasampadi-mātṛstanyāsampattau, dve stanyadhātryau ca vatsale-snehale, kārye| tathā vyaṅgarahite, brahmacāriṇyau-varjitamaithune, varṇena prakṛtyā ca tulye, tathā niramaye, madhyavayaske, jīvadvatse, [ na lolupe-] laulyavarjite ādarayukte, te hitenāhāravihāreṇa yatnādupacaret|

Aṣṭāṅgahṛdayasaṃhitā

śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ||17||
stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ||18||
kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ||18||

Sarvāṅgasundarā

śugādīni stanyanāśasya kāraṇāni| śuk-śokaḥ| stanyasya madyāni hetavaḥ| kiṃbhūtāni ? sīdhuvarjyāni| ānūpajāśca rasāḥ| tathā kṣīravatya oṣadhayaḥ-jīvantyādyāḥ| śokādivaiparītyaṃ ca|

Aṣṭāṅgahṛdayasaṃhitā

viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ||19||
praduṣṭadhātorgarbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ||19||

Sarvāṅgasundarā

tathā viruddha āhāro bhukto yayā tasyāḥ, tathā bubhukṣitāyā ninditāyāśca, tathā praduṣṭadoṣāyā garbhiṇyāśca sambandhi stanyamupayuktaṃ bālasya rogahetuḥ|

Aṣṭāṅgahṛdayasaṃhitā

stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet||20||
hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam||20||

Sarvāṅgasundarā

stanyasyābhāve sati chāgaṃ payaḥ, gavyaṃ vā chāgatulyaguṇaṃ pibet| chāgasamānaguṇaṃ gavyaṃ kathaṃ syāt ? tatrāha-hrasvenetyādi| hrasvena pañcamūlena siddhaṃ śāliparṇīpṛśniparṇīsiddhaṃ vā śarkarāyutaṃ pibet|

Aṣṭāṅgahṛdayasaṃhitā

ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ||21||
jāgṛyurbāndhavāstasya dadhataḥ paramāṃ mudam||21||

Sarvāṅgasundarā

anyadā+a tasya-śiśoḥ, bāndhavā vihitarakṣādayo niśāṃ jāgṛyuḥ| ṣaṣṭhīṃ punastamasvinīṃ viśeṣeṇa-yatnena, jāgṛyuḥ| kiṃ kurvantaḥ ? paraṃ harṣaṃ dhārayantaḥ|

Aṣṭāṅgahṛdayasaṃhitā

daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ||22||
kārayetsūtikotthānaṃ nāma bālasya cārcitam||22||
bibhrato+aṅgairmanohlālarocanāgurucandanam||23||
nakṣatradevatāyuktaṃ bāndhavaṃ vā samākṣaram||23||

Sarvāṅgasundarā

daśame dine pūrṇe sati sūtikāyā utthānaṃ kārayet| kathaṃ kārayet ? svakulayogyairvidhānaiḥ| bālasya nāma arcitaṃ-praśastamanugataṃ kulajātyādibhiḥ| kimbhūtasya ? aṅgaiḥ-pāṇyādibhiḥ, manohlādīni dhārayataḥ| kimbhūtaṃ nāma ? nakṣatrasya yā+asau devatā tayā yuktam| athavā bāndhavaṃ-jñātipūrvajaṃ, samavarṇaṃ-na tu viṣamākṣaram|

Aṣṭāṅgahṛdayasaṃhitā

tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam||24||
prāgudakśirasaḥ kuryāt bālasya jñānavān bhiṣak||24||
śucidhautopadhānāni nirvalīni mṛdūni ca||25||
śayyāstaraṇavāsāṃsi rakṣoghnairdhūpitāni ca||25||

Sarvāṅgasundarā

tato-nāmakaraṇādanantaraṃ, prakṛtibhede-vikṛtivijñānīye (śā.a. 5) , uktāni yāni rūpāṇi tairāyuṣaḥ parīkṣaṇaṃ bālasya jñānavān-sumatiḥ, vaidyaḥ kuryāt| kimbhūtasya ? prākśirasa uttaraśiraso vā| tathā śucyādiguṇayuktāni upadhānāni śayyāyāmāstaraṇārthaṃ vāsāṃsi kuryāt| tathā rakṣoghnairdravyairdhūpitāni|

Aṣṭāṅgahṛdayasaṃhitā

kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ||26||

Sarvāṅgasundarā

kākaśca vastrādidhūpane śastaḥ| kimbhūtaḥ ? viśastaḥ vyāpādito, na tu svayaṃ mṛtaḥ| tathā trivṛtāyuktaḥ|

Aṣṭāṅgahṛdayasaṃhitā

jīvatkhaṅgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn||26||
dhārayedauṣadhīḥ śreṣṭhā brāhmayaindrījīvakādikāḥ||27||
hastābhyāṃ grīvayā mūrdhnā viśeṣātsatataṃ vacām||27||
āyurmedhāsmṛtisvāsthyakarīṃ rakṣobhirakṣiṇīm||28||

Sarvāṅgasundarā

bālaḥ sarvadā śubhahetūn maṇīn bibhṛyāt| kimbhūtān ? jīvantaśca te khaṅgādayaśca, teṣāṃ śṛṅgāṇi, tebhya utthānaṃ yeṣāṃ tān, jīvatāmeva ye gṛhītā ityarthaḥ| śṛṅgagrahaṇamupalakṣaṇārtham, ata eva sarpādijānapi maṇīn dhārayet| tathā, oṣadhīrbrāhmyādīḥ śreṣṭhāḥ-śubhāḥ, dhārayet| kaiḥ ? pāṇyādibhiḥ| viśeṣeṇa sarvadā vacāṃ dhārayet| kimbhūtāṃ vacām ? āyurādikaraṇahetuṃ tathā rakṣonivāriṇīm|

Aṣṭāṅgahṛdayasaṃhitā

ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe+ahani||28||
karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan||29||

Sarvāṅgasundarā

anantaraṃ ṣaṣṭhe māsi saptame+aṣṭame vā bālasya nīrujasya himāgame śubhe divase karṇau vidhyet, dhātryutsaṅgasthitasya| dhātrī-mātā stanadāyinī ca| kathaṃ vidhyet ? sāntvayan prīti vacanādinā|

Aṣṭāṅgahṛdayasaṃhitā

prāgdakṣiṇaṃ kumārasya bhiṣagvāmaṃ tu yoṣitaḥ||29||
dakṣiṇena dadhatsūcīṃ pālimanyena pāṇinā||30||
madhyataḥ karṇapīṭhasya kiñcidgaṇḍāśrayaṃ prati||30||
jarāyumātrapracchanne raviraśmyavabhāsite||31||
dhṛtasya niścalaṃ samyagalaktakarasāṅkite||31||
vidhyeddaivakṛte chidre sakṛdevarju lāghavāt||32||
nordhvaṃ na pārśvato nādhaḥ-----------------||32||

Sarvāṅgasundarā

kumārasya prāk-pūrvaṃ, dakṣiṇaṃ karṇaṃ yoṣitastu vāmaṃ vaidyo vidhyet| kiṃ kurvan ? dakṣiṇena hastena sūcīṃ dadhat, vāmena pāṇinā pāliṃ dadhat| kva vidhyet ? karṇapīṭhasya madhya bhāge kiñcit-manāk, gaṇḍasthānābhimukham| kīdṛśasya bālasya ? samyaṅ niścalaṃ dhṛtasya| kva vidhyet ? daivakṛte chidre| kimbhūte ? jarāyumātreṇa pracchanne-sthagite| tathā raviraśmibhiravabhāsite-udyotite| tathā+alaktakarasenāṅkite-cinhite| kathaṃ vidhyet ? lāghavāt sakṛt-ekavārameva, tathā ṛju-saralaṃ kṛtvā nopariṣṭānnādhastānna pārśvato vidhyet|

Aṣṭāṅgahṛdayasaṃhitā

---------------------------śirāstatra hi saṃśritāḥ||32||
kālikāmarmarīraktāḥ tadvyadhādrāgarugjvarāḥ||33||
saśophadāhasaṃrambhamanyāstambhāpatānakāḥ||33||

Sarvāṅgasundarā

hi-yasmāt, tatra śirā āśritāḥ| ta evāha kāliketyādi saṃ-tāsāṃ ca vyadhāt rāgādayaḥ syuḥ|

Aṣṭāṅgahṛdayasaṃhitā

teṣāṃ yathāmayaṃ kuryādvibhajyāśu cikitsitam||34||

Sarvāṅgasundarā

teṣāṃ ca rāgādīnāṃ yathāsvaṃ nirūpya cikitsitaṃ kuryāt|

Aṣṭāṅgahṛdayasaṃhitā

sthāne vyadhānna rudhiraṃ na rugrāgādisambhavaḥ||34||

Sarvāṅgasundarā

sthāne vyadhāt rudhiraṃ na bha(sra)vati, na ca rugādīnāṃ sambhavaḥ|

Aṣṭāṅgahṛdayasaṃhitā

snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet||35||
āmatailena siñcecca bahalāṃ tadvadārayā||35||
vidhyetpālīṃ hitabhujaḥ sañcāryā+atha sthavīyasī||36||
vartistryahāttato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ||36||

Sarvāṅgasundarā

anu-karṇavyadhasya paścāt, sūtraṃ snehaliptaṃ sūcyā+anusyūtaṃ karṇe nidhāpayet| āmatailena ca secayet| bahalāṃ-ṅanāṃ, pālīṃ tadvat-pūrvavat, ārayā vidhyet hitāśinaḥ sataḥ| anantaraṃ tryahādūrdhvaṃ sthūlatarā vartiḥ sañcāryā| tato rūḍhaṃ karṇaṃ śanaiḥ śanairvardhayet|

Aṣṭāṅgahṛdayasaṃhitā

athainaṃ jātadaśanaṃ krameṇāpanayetstanāt||37||
pūrvoktaṃ yojayetkṣīramannaṃ ca laṅu bṛṃhaṇam||37||

Sarvāṅgasundarā

anantaramenaṃ-śiśuṃ, jātadantaṃ santaṃ stanāt krameṇāpasārayet-na sahasā| pūrvoktaṃ-chāgādikaṃ, kṣīramannaṃ ca laghu bṛṃhaṇaṃ yojayet|

Aṣṭāṅgahṛdayasaṃhitā

priyālamajjamadhukamadhulājasitopalaiḥ||38||
apastanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ||38||
dīpano bālabilvailāśarkarālājasaktubhiḥ||39||
saṅgrāhī dhātukīpuṣpaśarkarālājatarpaṇaiḥ||39||

Sarvāṅgasundarā

priyālādibhirmodako+apastanasya śiśoḥ prīṇano yojyaḥ| bālabilvādibhirdīpano modako yojyaḥ| dhātukyādibhiḥ saṅgrāhī yojyaḥ|

Aṣṭāṅgahṛdayasaṃhitā

rogāṃścāsya jayetsomyairbheṣajairaviṣādakaiḥ||40||
anyatrātyayikādvyāghervirekaṃ sutarāṃ tyajet||40||

Sarvāṅgasundarā

yathāvasthamasya-śiśoḥ, somyairauṣadhairaviṣādakaiḥ-akṣobhakaiḥ, āmayān jayet| virekamatiśayena varjayedātyayikaṃ vyādhimantareṇa|

Aṣṭāṅgahṛdayasaṃhitā

trāsayennāvidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ||41||

Sarvāṅgasundarā

na ca taṃ-bālaṃ, avidheyaṃ-anāyattaṃ kṛtvā, trāsayet- na bhāyayet| yatastrastaṃ bālaṃ grahā gṛhṇanti|

Aṣṭāṅgahṛdayasaṃhitā

vastravātāt parasparśāt pālayellaṅghanācca tam||41||

Sarvāṅgasundarā

vastravātādibhyaśca taṃ rakṣayet|

Aṣṭāṅgahṛdayasaṃhitā

brāhmīsiddhārthakavacāsārivākuṣṭhasaindhavaiḥ||42||
sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam||42||
āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam||43||

Sarvāṅgasundarā

brāhmyādibhiḥ kalkīkṛtaiḥ sādhitaṃ sarpirvāṅmedhādikṛt| āyuṣyaṃ pāpmādiharaṃ bhūtonmādanibarhaṇaṃ ca|

Aṣṭāṅgahṛdayasaṃhitā

vacendulekhāmaṇḍūkīśaṅkhapuṣpīśatāvarīḥ||43||
brahmasomāmṛtābrāhmīḥ kalkīkṛtya palāṃśikāḥ||44||
aṣṭāṅgaṃ vipacetsarpiḥ prasthaṃ kṣīracaturguṇam||44||
tatpītaṃ dhanyamāyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt||45||

Sarvāṅgasundarā

vacādibhiḥ pālikaiścaturguṇakṣīrāt ghṛtaprasthamaṣṭāṅgaṃ pacet| aṣṭāvaṅgāni-vacādīni yasmiṃstadaṣṭāṅgam| etatpītaṃ dhanyādiguṇam|

Aṣṭāṅgahṛdayasaṃhitā

ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ||45||
siddhaṃ sārasvataṃ sarpirvāṅmodhāsmṛtivahnikṛt||46||

Sarvāṅgasundarā

ajākṣīrādibhiḥ siddhaṃ sārasvataṃ ghṛtaṃ vāṅmedhādikaram|

Aṣṭāṅgahṛdayasaṃhitā

vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ||46||
apāmārgeṇa ca ghrutaṃ sādhitaṃ pūrvavadguṇaiḥ||47||

Sarvāṅgasundarā

vacādibhiḥ sādhitaṃ ghṛtaṃ pūrveṇa samānam|

Aṣṭāṅgahṛdayasaṃhitā

hema śvetavacā kuṣṭhamarkapuṣpī sakāñcanā||47||
hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṃ vacā||48||
catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ||48||
varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ||49||

Sarvāṅgasundarā

hemādiślokoktāḥ pādikāścatvāro yogā madhughṛtābhyāṃ sadravā varṣaṃ līḍhā vapurādikṛtaḥ śubhāśca|

Aṣṭāṅgahṛdayasaṃhitā

vacāyaṣṭyāhvasindhūtthapathyānāgaradīpyakaiḥ||49||
śudhdyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ||1||
49 1/2||1||
pacaraṇīyo nāma prathamo+adhyāyaḥ||1||

Sarvāṅgasundarā

vacādibhiḥ sarpirlīḍhairvāk śasyate| śudhyata iti cintyam, "karmavatkarmakartā" ityasya tvaviṣayaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ |sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne bālopa- caraṇīyo nāma prathamo+adhyāyaḥ samāptaḥ||1||