Sarvāṅgasundarā

atra-eṣu madhye, kaphādvinā liṅganāśān-vātapittasaṃsargasannipātaraktajoupasargikān ṣaṭ, tathā gabhīrāṃ hrasvajāmapidṛṣṭimityaṣṭau varjayet| ṣaṭ kācāḥ-vātapittakaphasaṃsargasannipātaraktajāḥ, nakulāndhaśceti sapta yāpyāḥ| śeṣāṃśca dvādaśa sādhayet, tatra vātapittakapharaktasaṃsargasannipātaiḥ pṛthak timirāṇīti ṣaṭ, saptamaḥ kaphena ca liṅganāśaḥ, aṣṭamaḥ pittavidagdhā dṛṣṭiḥ, navamo doṣāndhaḥ, daśama uṣṇavidagdhā, ekādaśo vidagdhāmlā, dvādaśo dhūmaraḥ, iti| evaṃ dṛṣṭimaṇḍale rogāḥ saptaviṃśatisaṅkhyāḥ kathitāḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne dṛṣṭiroga- vijñānīyo nāma dvādaśo+adhyāyaḥ samāptaḥ|| 12||