Aṣṭāṅgahṛdayasaṃhitā

nayanāmayādanantaraṃ dūragrahaṇasādharmyeṇa karṇarogānāha| yathā hi cakṣurdūradeśasthamapi paśyati tathā śrotraṃ dūrasthamapi śṛṇotītyāha- sa0-pratiśyāyetyādibhiḥ śabdasya ca mithyābhiyogena pavanaḥ kupito+aparairapi sarvanidānaiḥ kupitaḥ śrotrasirāḥ prāpya srotasi-karṇavivare, śūlaṃ vegavat kuryāt| tathā+ardhāvabhedakaṃ śirorogaṃ stambhaṃ karṇasyaiva, tathā śītasyānabhinandanaṃ cireṇa ca pākaṃ kuryāt| pakvaṃ tu śrotramalpaśo lasīkāṃ sravet| akasmācca śūnyaṃ syāt| sañcāravicāravacca-sthagitāsthagitaṃ ca yathā, syāt|