Sarvāṅgasundarā

pātādibhirasthnāṃ bhaṅgaḥ| sa ca dvedhā-dviprakāraḥ, sandhīnāṃ bhaṅgo+asandhervā| sandhibhaṅge prasāraṇa ākuñcane cāśaktiḥ sandhimuktatā ca| itarasmin-asandhibhaṅge, atiśophaḥ, sarvāsvavasthāsvatiśayena rujā, alpe+api ceṣṭite+aśaktiḥ, pīḍyamāne ca saśabdatā, syāt| iti saṅkṣepeṇa bhaṅgasya lakṣaṇamuktam| taccabhaṅgabhedenānekadhā bhidyate| saṃ-tasya-bhaṅgasya, sarvasya sādhanaṃ-cikitsitaṃ, yathopayogāya syāt tathopadekṣyate|