Sarvāṅgasundarā

annasya svarūpaṃ-svabhāvo rasavīryavipākaprabhāvaguṇakarmādi, tasya vijñānaṃ-avagama, tasmai hito+adhyāyaḥ-annarūpavijñānīyaḥ, taṃ vyākhyāsyāmaḥ| śeṣaṃ pūrvavadvyākhyeyam| dravyaśabdaścāprayukto+apyarthasya gamaka ityannadravyasvarūpavijñānīya iti draṣṭavyam| tathā hi pūrvasminnadhyāye mandamatiprabodhanāya prayukto dravyaśabdaḥ|ācāryā hi vaicitryeṇa grantharacanāṃ vidadhati| tatra prāk svarūpaśabdo na nirdiṣṭaḥ, iha ca dravyaśabdaḥ| athavobhayamaprayuktamapi gamyate madhyalopākhyayā tantrayuktyā+antalopāya ca| adyate yattat-annam dhānyamāṃsādi| dhānyaṃ ca dvidhā śūkaśimbidhānyabhedena tatra prādhānyācchūkadhānyasya pūrvamupanyāsaḥ| prādhānyaṃ cāsya bhūyastvopayogittvāt|