Aṣṭāṅgahṛdayasaṃhitā

śimbīdhānyasya tu tadvyañjanattvena svalpopayogittvāt prāyeṇāpathyāttvāccāprādhanyaṃ, ityāha- atha śūkadhānyavargaḥ||1||
rakto mahān sakalamastūrṇakaḥ śakunāhṛtaḥ||1||
sārāmukho dīrghaśūko rodhraśūkaḥ sugandhikaḥ||1||
puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau||2||
kāñhcano mahiṣaḥ śūko dūṣakaḥ kusumāṇḍakaḥ||2||
lāṅgalā lohavālākhyaḥ kardamāḥ śītabhīrukāḥ||3||
pataṅgāstapanīyāśca ye cānye śālayaḥ śubhāḥ||3||
svādupākarasaḥ snigdhā vṛṣyā baddhālpavarcasaḥ||4||
kaṣāyānurasāḥ pathya laghavo mūtrala himāḥ||4||