Āyurvedarasāyana

annarakṣā ca viṣavirūddhāvidhisevanaśayana sambhogebhyaḥ| te ca rājñaḥ prāyeṇa sambhavanti, tebhyaśca rakṣā vaidyādhīnā| tasmādrājño vaidyasannidhiṃ vidhatte-rājeti| prāṇācāryaṃ-vaidyam,evaṃ-sannidhau satyām, saḥ-vaidyaḥ, sarvadā-sarveṣu kāleṣu, sarvatra-sarveṣu kāryeṣu, pratijāgṛviḥ-pratipadārthaṃ jāgarūkaḥ samyagavahito bhavati|