Sarvāṅgasundarā

bhojabakālamāha-prasṛṣṭe viṇmūtra iti| prasṛṣṭe- pravṛtte| suvimale-atiprasanne| svapathage-svamārgagāmini| viśuddhe-mādhuryādirahite kṣudupagamane-bubhukṣotpattau| anusarati-anukūlaṃ pravartamāne| 'doṣe svapathage' ityanenaiva vātānulomye labdhe 'vāte+anusarati' iti vātānulomyasya prādhānyārtham| udrikte-atidītpe| viśadakaraṇenirmalendriye| sulagau-laghīyasi| vidhiḥ-śāstrokto niyamaḥ, tena niyamitaṃ-niṣiddhakāmacāram| nanu, yo yadā bhuṅkte sa tasya bhojanakālaḥ| kimanena ? ityata āha-kāla ityādi| hi-yasmāt, saḥ-tahāvidhaḥ prasṛṣtaviṇmūtratvādiviśiṣṭo, bhojanakālo bhataḥ ācāryāṇām, na kevalaḥ| tasmāt prasṛṣṭaviṇmūtratvādiviśiṣṭe svakāle bhuñjīta| iti bhojanaprakriyā| saṅgrahe tu (su.a. 10)- "vidhivihitamannapānamiṣṭendriyārthamāyatanamāyuṣo bruvate|tadāyattānihyojastejodhātvindriyabalapuṣṭituṣṭipratibhārogyādīni| tadindhanā cāntaragneḥ sthitiḥ, agnimūlaṃ ca dehadhāraṇamiti| athātmavān svabhāvasaṃyogasaṃskāramātrādeśakālopayogavyavasthāḥ saptāhārakalpanāviśeṣaṇāṃ svāsthyāsvāsthyafalānāṃ hetubhūtāḥ samīkṣya hitamevānurudhyeta| tatra svabhāvato-divyodakaraktaśāliśaṣṭikamudgaiṇalāvādayo laghavaḥ, kṣīrekṣuvrīhimāṣānūpamiṣādayo gurava ti| te khlvapi saṃyogādiviśeṣairanyathātvaṃ pratipadyante| tatra saṃyogo nāma-dvayorbahūnāṃ vā saṃhatībhāvaḥ| sa viśeṣamārabhate yannaikaikaśo dravyāṇi| saṃskārustu-toyāgnisannikarṣaśaucamanthanadeśakālabhāvanābhājanādibhirupajanyate| mātrā punaḥ-piṇḍaparimāṇataḥ samudāyena pratidravyāpekṣayā cāhārarāśiḥ| deśo-dravyasyopayoktuścotpatyavasthāne| tatra punarupayoktā svasthāturatvataḥ prakṛtibhedataśca| ajīrṇe hi pūrvasyāhārasyāpariṇato rasa uttareṇopasṛjyamānaḥ sarvān doṣān prakopayatyāśu| jīrṇe tu svasthānastheṣu doṣeṣu vātānulomye sṛṣṭeṣu vātamūtrapurīṣavegeṣu viśuddheṣūdgārahṛdayasrotomukheṣu viśadakaraṇe laghuni śarīre+agnāvurdīrṇe jātāyāṃ bubhukṣāyāmabhyavahṛtamannamapradūṣayaddoṣānāyurbalavarṇānabhivardhayati| kevalamayameva kālo bhojanasya| atītakālaṃ punastadvtaviṣṭabdhaṃ kṛcchrādvipacyate| karśayatyannaruciṃ ca punarupahanti| upayogavyavasthā-nāsnāto na digvāsā naikavastradhṛk na malinavasano nāhutvā nājapitvā nānirūpya devatābhyo na pitṛbhyo nādatvā+agramagnaye na gurūbhyo nātithibhyo nābhyāgatebhyo śvavayaḥ śvapacebhyaḥ| pratyavekṣya cāśritopāśritānapi tiraścaḥ parigṛhītān praśastadeśakālopakaraṇayuktaḥ sragvī vibhūṣitaḥ sugandhirārdrapāṇipādaḥ suviśuddhavadano+abhimarasahāyaḥ keśamakṣikādyajuṣṭamanindyamanindrannaninditaṃ punarnoṣṇīkṛtaṃ nātyuṣṇamanupadagdhaṃ susiddhamalolo nāsātmyaṃ nāviditaṃ nāviditāgamaṃ nātiprage nātisāyaṃ nākāśe nātape nāndhakāre nādho vṛkṣasya na śayyāstho nonnamya pradeśinīṃ na pātre bhīnne nāsaṃvṛte na maline na bhāvadūṣite na cāsanasthite na hastasthe na haste| prāṅmukhaḥ sumanāḥ śucibhaktākṣudhitānukūlajanopahitaṃ hitamannamaśnīyāt| na paryuṣitamanyatra māṃsopadaṃśaśuṣkaśākafalabhakṣyebhyaḥ| nāśeṣamanyatra dadhimadhughṛtasalilasaktuśuktapāyasebhyaḥ| api ca| snigdhaṃ laghūṣṇamavilambitamanatidgutamajalpannahasaṃstanmānāḥ samīkṣya samyagātmānam| snigdhalaghūṣṇāni hi vahnimaudaryamudīrayanti koṣṭaṃ pariśodhayanti dhātūnna vikurvate, kṣipraṃ jīryantyanilamanulomayanti| tathā, snigdhaṃ dṛḍhīkarotīndriyāṇyupacinoti śarīramapacinoti jarasaṃ, balamabhivardhayati, varṇaprasādamabhinirvartayati| laghu ca punaḥ svābhādibhirannamapratipīḍayaddoṣānavyayaṃ pariṇāmameti, vipannamapi cālpadoṣaṃ bhavati| uṣṇaṃ ca punarjanayati rucimupaśoṣayati śleṣmāṇam| vilabitaṃ tu bhuñjāno na tṛtpimabhigacchati bahu ca bhuṅkte śītībhavati cānnajātaṃ viṣamapākaṃ ca bhavati| atidrutaṃ tu bhuñjānasya jalpato hasato+anyamanaso vā bhavedutsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ guṇadoṣāvibhāvanaṃ ca| samīkṣya samyagātmānamiti mamedaṃ sātmyamidamasātmyamiti vā nityamapramattaḥ pratyavekṣeta| tatra sātmyaṃ nāma sahātmanā bhavati, atastadaucityādupaśeta ityeke| sātmyaviparītamanupaśayādasātmyam| anye punaḥ prakṛtivayodeśartudoṣavyādhivaśena sātmyaṃ bahuvidhamicchanti| te hyupaśayamātramaṅgīkṛtya viparītaguṇamapyupacāreṇa sātmyamācakṣate| tulyaguṇaṃ cānupaśayādasātmyam| sātmyaṃ tu pravarāvaramadhyavibhāgena trividham| tatra sarvarasaṃ pravaram, ekarasamavaram, madhyamaṃ tu madhyameva| teṣu pravaraṃ samadoṣasyopadiśanti| itareṣāmapi krameṇa sātmyamapi cāhitaṃ pādena pādapādena vā vivarjayedityuktaṃ prāk| tatra yadāhārajātaṃ samān dhātūnanuvartayati, viṣamāṃśca samīkaroti, tatsamāsato hitam| viparīramahitam| tatpunarmātrāyogādivaicitryādaniyamapi yathopadeśaṃ yathābhūyiṣṭhaṃ ca śīlayet pariharecca| bhuñjānastu peyāyūṣarasāmlavyañjanāni rājateṣu pātreṣu nidadhyāt| pariśuṣkapradagdhānyuṣṇaṃ ca payaḥ sauvarṇeṣu| khalakaṭvarakāmbalikān kāṃsyeṣu| rāgakhāṇḍavasaṭṭakān vajravaiḍūryavicitreṣu| dhṛtamāyase| payaḥ suśītaṃ tāmramaye| pānīyaṃ pānakāni ca mṛddhemasphaṭikakācamayeṣu| odanaṃ ca vistīrṇe manorame vimale+anyatame sthāle| anyathā hi varṇagandharasānyatvādahitaṃ syāt| api ca| dakṣiṇapārśve bhakṣyaṃ sthāpayet, savye peyaṃ lehyaṃ mukhoddharṣaṇapiṇḍīṃ ca, madhye bhojyamiti| yathāgnisātmyaṃ tu prāgdravamupaśuṣkaṃ vā+aśnīyāt| prāgeva tu guru svādu snigdhaṃ ca, madhye+amlalavaṇam, ante rūkṣaṃ dravamitararasayuktaṃ ca| tatra mandāgrerdravoṣṇena samuttejitoṣmaṇo+anyadapyupayuktaṃ samyakpākameti| anupānaṃ tu salilameva śreṣṭham, sarvarasayonitvātsarvabhūtasātmyatvājjīvanādiguṇayogācca| tacchītaṃ dadhimadhugodhūmayavapiṣṭamayeṣu sarveṣu ca vidāhiṣu śaradgrīṣmayośca| uṣṇaṃ piṣṭhamayeṣvabyeṣu ca durjareṣu hemantaśiśirayośca, dravadravyavijñānīyaṃ cekṣeta| kṣīraṃ śāliṣaṣṭikayostathopavāsādhvabhāṣyastrīvyāyāmaklinnabālavṛddheṣu| māṃsarasaḥ śoṣādiṣu| vāte tvāmlāni ca| pitte śarkarodakam| trifalodakaṃ tu sakṣaudraṃ śleṣmaṇi, prāyaśaścākṣigalarogeṣu| mastveva vā dadhni kūrcikākilāṭayośca| madyaṃ māṃseṣu falāmlamambu vā, āsavāṃsca vividhān vibhajya prayojayet| viśeṣatastu madhvāsavān grāmyeṣu, tīkṣṇān phalāsavān vanyeṣu, nyagrodhādiphalāsavān viṣkireṣu, arkaśeluśirīṣakapitthāsavān bileśayeṣu digdhahateṣu ca, amlakaphalāsavān prasaheṣu, kāsekṣupadmabījaśṛṅgāaṭakaserukamṛdvīkāmadirāsavān kṣaudrayuktaṃ vā śītamudakamudaśvidvā mahāmṛgeṣvaudakeṣu ca, surāṃ pratudeṣu| varjyaṃ tūrdhvajatrugadaśvāsakāsaprasekahidhmāsvarabhedoraḥkṣatibhirgītabhāṣyaprasaktaiśca| teṣāṃ hi pradūṣyāmāśayamuraḥkaṇṭhasthitamāhārajaṃ snehamāsādya tadabhiṣyandāgnisādacchardyādīnāmayān vidadhyāt| teṣāṃ-niṣiddhānupānānām| tataḥ pāṇigatamannamanyenāpanīya dantāntarasthaṃ ca śanaiḥ śodhanena lepagandhasnehāpanodamācānto+aṅgulyagragalitāmbupariṣiktanetrastāmbūlādikṛtavadanavaiśadyo dhūmapānādihṛtordhvakaphavegaḥ padaśatamātraṃ gatvā vāmapārśvena saṃviśet| dravottarabhojanāstu