Sarvāṅgasundarā

rasānāṃ bhedo rasabhedaḥ, tasmai hito rasabhedīyaḥ, tamadhyāyaṃ vyākhyāsyāmaḥ-kathayiṣyāmaḥ| "rasanārtho rasaḥ" iti muniḥ (ca. sū. a. 1|63)| tathā, abyoniḥ, apāmeva rasavattvāt| tathā ca muniḥ (ca. sū. a. 25|13)- "āpo hi rasavatyaḥ" iti| apāṃ cātryaktarasatvāt prativyaktyanyādṛśo+anyādṛśo rasānāṃ mahābhūtavailakṣaṇyaja āsvāda āsvādyate| tathā ca, madhurarasādhiṣṭhatānāṃ kṣīradrākṣekṣuśarkarādīnāṃ prativyaktyanyādṛśo+anyādṛśo madhurarasāsvāda upalabhyate, na tvekarūpaḥ| evamamlānāmāranālakolāmlīkādīnāmapi pratidravyamanekarūpa āsvādaviśeṣa upalabhyate, na tveka eva|