Aṣṭāṅgahṛdayasaṃhitā

samantādatighanena ghanasaṅghātenāvatapte nabhasyuparuddhatejaḥprasareṣu dinakarakareṣu jaladapaṭalaplāvanoddāmakardamāyāṃ bhūmāvatyarthopaklinnamavasannānalabalamudgiktamalabalamādānadurbalaṃ śarīraṃ bhavati| auṣadhagrāmastu jaladodarapratatapramuktadhārāvapātasambhṛtāmbunivahopaplāvitamūlajālasāraviṭapo bahalakomalapallavopacitaskandhaśākhaḥ punariva bālatāmupagato+alvīryā bhavati| aparisaṃsthitatayā ca kṣitimalaprāyābhiramlavipākābhiḥ khagamṛgasarīsṛpādiśavadhātumūtrapurīṣasaṃsṛṣṭābhiradbhiḥ salilasīkarānuviddhaśiśirapavanasampṛktena ca dhārādharadhāroṣmaṇā komalatvādapariṇatasyāsya sutarāṃ vidāho janyate| tenāsāvapathyatāmupagato dhruvamayogāya| prathamasaṅgṛhītamapi cauṣadhaṃ toyadatoyānugatamārutopahate jagatīti| grīṣme punarādānopahattvāt śarīramuṣnarūkṣavātātapādhmātamatisvinnamatiśithilamatipravilīnadoṣaṃ bhavati| bheṣajaṃ punaranuṣṇamapi tapanataruṇatarakaranipātāduṣnatīkṣṇatāmupagatamatiyogāyopakalpate| śarīraṃ ca pipāsābhramaklamopadravāya| tasmātsādharaṇeṣveva tadantarāleśu vamanādīni yojayet, na cedātyayiko vyādhiḥ| ātyayike tu kṛtrimaguṇopadhānena yathartuguṇaviparītena saṃyogasaṃskārapramāṇavikalpaiścopapādyauṣadhamavahito+avacārayet| āturāvasthāsu tu kālākālasaṃjñā| tadyathā,-asyāmavasthāyāmasyauṣadhasya kālo+akālo vā| na hyaprāptātītakālamauṣadhaṃ yaugikaṃ bhavati|" iti| auṣadhabhedāśca saṅgrahe darśitāḥ (sū. a. 12) - "dvividhamauṣadham,- ūrjaskaraṃ rogaghnaṃ ca| ubhayamapi cobhayātmakam, bāhulyena tu nirdeśaḥ| tatrorjaskaraṃ dvividhaṃ,- rasāyanaṃ vājīkaraṇaṃ ca| rogaghnamapi dvividhaṃ,- rogasya praśamanamapunarbhavakaraṃ ca| punaśca dvividhaṃ,- dravyamadravyaṃ ca| tatra dravyaṃ trividhaṃ,- bhaumamaudbhidaṃ jaṅgamaṃ ceti| teśu vakṣyamāṇaṃ hemādilavaṇāntaṃ prāyeṇa bhaumam| audbhidaṃ punarvanaspativānaspatyvīrudoṣadhibhedena caturvidhaṃ bhavati| tatra phalino vanaspatiḥ| puṣpaphalavan vānaspatyaḥ| vallī gulmaṃ ca vīrut| phalapākāntā auṣadhiriti| jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ| adravyaṃ punarupavāsānilātapacchāyāmantrasattvadānabhayontrāsakṣobhaṇaharṣaṇabhartsanasvapnajāgaraṇasaṃvāhanādi| tathā trividhamauṣadham,- daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca| tatra daivavyapāśrayaṃ-mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi| yuktivyapāśrayaṃ-āhārauṣadhayojanā| sattvāvajayaḥ punaḥ-ahitānmanonigrahaḥ| punarapi ca trividham,- apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca| te punarakarṣaṇādayo dvividhāḥ,- bāhyābhyantarabhedena| tatra bāhyamapakarṣaṇaṃ-granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ, ābhyantaraṃ-vamanavirecanādibhiḥ| prakṛtividhānaṃ-saṃśamanam| tatra bāhyaṃ-abhyaṅgasvedapradehapariṣekonmardanādyam, ābhyantaraṃ-yadantaramanupraviśyāvikṣobhayan doṣān śamayati| nidānatyāgo-yathādoṣaṃ śītoṣṇāśanavyāyāmādīnāṃ varjanaṃ snigdharūkṣādyanabhyavahāraśca| tatra śastrādisādhye bheṣajamanukramate, na tu bheṣajasādhye śastrādi| punarapi ca trividhaṃ,- hetuviparītaṃ vyādhiviparītamubhayārthakāri ca| tatra hetuviparītaṃgurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi, tathetarasminnitarat| vyādhiviparītaṃ-dvau mūlopakramau| tau ca-laṅghanabṛṃhaṇe snehasvedau pañcakarmāṇi vamanādīni dhūmāñjanādīni ca, tathā vimlāpanopanāhapāṭanādīni| yacca doṣaśamanahetutve satyapi jvare viśeṣato hitaṃ mustaparpaṭakaṃ yavāgūśca| pramehe rajanī yavānnaṃ ca| raktapitte cordhvage virecanamadhoge vamanam| ubhayārthakāri punardaivavyapāśrayamauṣadham| tadyathā,- chardyaṃ chardanam, atīsāre+anulomanam, madātyaye madyapānam, tucchadagdhe+agnipratapanam, pitte+antarnigūḍhe vimārgage vā svedaḥ, kaṭvamlalavanatīkṣṇoṣṇābhyavahāraśca bahiḥ pravartanāya svamārgāpādanāya ca| śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacāraḥ tatpīḍitasyoṣmaṇo+antaḥpraveśena kaphavilāpanāyeti| evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītārthaṃ karoti| anauṣadhaṃ punardvividhaṃ,- bādhanamanubādhanaṃ ca| tatra sadyaḥ prāṇaharaṃ bādhanam| kālāntareṇānubādhanamiti|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| doṣopakramaṇīyastu sāmastyena nirūpitaḥ|| 13||