Sarvāṅgasundarā

ete vargāḥ sarvakalpayogyāścetyāha-ete vargā iti| doṣādyapekṣayā kalkādīnāmanyatamena kalpena, pānādīnāmanyatamenāntaḥprayogeṇa, lepādīnāmanyatamena bahiḥprayogeṇa vā, duḥsādhyānapi rogān ndhanti| athāgryasaṅgrahaḥsaṅgrahe (sū. a. 13) - "

śreṣṭhamudakamāśvāsanastambhanakledanānām| 1|
vāyuḥ prāṇasaṃjñāpradānahetūnām| 2|
agnirāmastambhaśīraśūlodveṣṭakampapraśamanānām| 3|
snānaṃ surā ca śramaharāṇām| 4|
kṣīraṃ jīvanīyānām| 5|
māṃsaṃ bṛṃhaṇīyānām| 6| [irṣaśca ] prīṇanānām| 7|
lavaṇamannadravyarucikarāṇām| 8| tindukamanannadravyarucikarāṇām| 9|
amlaṃ hṛdyānām| 10|
kukkuṭo balyānām| 11|
tailaṃ vātaśleṣmapraśamanānām| 12|
sarpirvātapirrapraśamanānām| 13|
madhu śleṣmapittapraśamanānām| 14|
svedo mārdavakarāṇām| 15|
vyāyāmaḥ stairyakarāṇām| 16| kṣāraḥ puṃstvopadhātinām| 17|
āmaṃ kapitthamakaṇṭhyānām| 18|
āvikaṃ sarpirahṛdyānām| 19|
māhiṣaṃ kṣīraṃ svanpajananānām| 20|
mandakaṃ dadhi abhiṣyandakarāṇām| 21| ikṣurnūtrajananānām| 22|
yavāḥ purīṣajananānām| 23|
jāmbavaṃ vātajananānām| 24| kulatthā amlapittajananānām| 25|
māṣāḥ śaṣkulyo+avikṣīraṃ ca śleṣmapittajananānām| 26| durālabhā pittaśleṣmopasamanānām| 27|
upavāso jvaraharāṇām| 28|
vṛṣo raktapittapraśamanānām| 29|
kaṇṭakārikā kāsandhānām| 30 lākṣā sadyaḥkṣatandhānām| 31 nāgabalābhyāsaḥ kṣayakṣatandhānām| 32 puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlārucihārāṇām|| 33|
ajāpayaḥ śoṣandhastanyakararaktasaṅgrahaṇapraśamanānām|| 34| mṛdbhṛṣṭaloṣṭaprasādaścacharditṛṣṇātiyogapraśamanānām| 35|
aruṣkaraścitrakamūlaṃ ca śuṣkārśaḥ praśamanānām| 36|
kuṭajo raktārśaḥpraśamanānām| 37|
lājāścchardindhānām| 37| yāvaśūkaḥ straṃsanīyapācanīyārśondhānām| 39| takrābhyāso+arśaḥśvayathugrahaṇīdośadhṛtavyāpatpraśamanānām| 40| kravyānmāṃsābhyāso+arśaḥ śoṣagrahanīdoṣandhānām| 41|
mustaṃ saṅgrahaṇīyadīpanīyapācanīyānām| 42|
ativiṣā pācanīyasaṅgrahaṇīyasarvadoṣaharāṇām| 43 bilvaṃ śoṇitapittātivegapraśamanīyānām| 45|
udīcyaṃ nirvāpaṇadīpanīyacchardyatīsāraharāṇām| 46|
kaṭvaṅgaṃ saṅgrahaṇīyadīpanīyānām| 47| kuṭajatvak śleṣmapittraktasaṅgrahaṇīyopaśoṣaṇīyānām| 48|
utpalakumudakiñjalko+anantā ca saṅgrahaṇiyaraktapittapraśamanānām| 49|
kāśmaryaphalaṃ raktasaṅgrahaṇīyaraktapittapraśamanānām| 50|
pṛsniparṇī raktasaṅgrahaṇīyadīpanīyapācanīyavātaharavṛṣyāṇām| 51|
śāliparṇī vṛṣyasarvadoṣaharāṇām| 52|
balā saṅgrahaṇīyabalyavātaharāṇām| 53|
pippalīmūlaṃ dīpanīyānāhaharāṇām| 54|
vitrakamūlaṃ dīpanīyagudaśophaśūlaharāṇām|| 55||
yokṣurako mūtrakṛcchrānilaharāṇām|56|
haridrā pramehaharāṇām| 57|
raktāvaseko vidradhivīsarpapiṭikāgaṇḍamālāmayaharāṇām| 58|
eraṇḍatailāmyāso vardhmagulmaśūlaharāṇām| 59|
laśuno gulmānilaharāṇām| 60| hiṅguniryāsaścachedanīyadīpanīyānulomikavarakaphapraśamanīyānām| 61|
amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmahaṇām| 62|
udrīkṣīramudaraśvayathundhānām| 63| ayorajaḥ pāṇḍurogandhānām| 64|
khadiraḥ kuṣṭhandhānām| 65|
viḍaṅga kṛminvānām| 66| rasnā vātaharāṇām| 67|
eraṇḍamūlaṃ vṛṣyavātaharāṇām| 68|
guggulirmedonilaharāṇām| 69| amṛtā saṅgrahaṇīyadīpanīyavātaśleṣmaśoṇitavibandhapraśamanānām| 70|
madanaphalaṃ vamanāsthāpanānuvāsanipayoginām| 71|
trivṛtsukhavirecanānām| 72 caturaṅgulo mṛduvirecanānām| 73|
snukpayastīkṣṇavirecanānām| 74|
pratyakpuṣpī śirovirecanānām| 75| triphalā timirandhānām| 76|
triphalāmiggulurvraṇyānām| 77|
śirīṣo viṣandhānām| 78| āmalakaṃ vayaḥ sthāpanānām| 79|
harītakī paththānām| 80|
ñīravūtāmyāso rasāyanānām| 81|
samadhṛtasaktuprāśāmyāso vṛṣyodāvartaharāṇām| 82|
saṅkalpo nakraretaśca vṛṣyāṇām| 83|
daurmanasyamavṛṣyāṇām| 84 tailagaṇḍūṣāmyāso dantabalarucikarāṇām| 85| candanodumbaraṃ dāhanirvāpaṇālepanānām| 86|
rāsnāduruṇī śītāpanayanapralepanānām| 87| lāmajjakośīre dāhatvagdoṣasvaṃdāpanayanapralepanānām| 88|
kuṣṭhaṃ vāraharāmyaṅgopanāhopayoginām| 89|
madhukaṃ cakṣuṣyavṛṣyakeśgakaṇṭhyavarṇyadyanyavirañjanīyaropaṇīyānām| 90|
ajīrṇāśanaṃ grahaṇīdūṣaṇānām| 91|
viruddhavīryāśanaṃ ninditavyādhikarāṇām| 92|
gurubhojanaṃ durvipākānām| 93|
atimātrāśanamābhadoṣaherūnām| 94| yathāgnyabhyavahāro+agnisandhukṣaṇānām| 95|
yathāsātmyamāhāravihārau sevyānām| 96| ekāsanaśayanamojanaṃ sukhapariṇāmakarāṇām| 97|
viṣamāśanamagnicaiṣamyakarāṇām| 98| kāle bhojanamārogyakarārm| 99|
vagodīraṇadhāraṇamanārogyakarāṇām| 100| tṛtpirahāraguṇānām| 101|
anaśanamāyuṣo hvāsakarāṇām| 102|
pramitāśanaṃ gavedhukānnaṃ ca karṣaṇiyānām| 103|
uddālakānnaṃ rūkṣaṇīyānām| 104|
madyaṃ saumanasyajananānām| 105| madyākṣepo dhīdhṛtismṛtiharāṇām| 106 snīṣvatiprasaṅgaḥ śoṣakarāṇām| 107 śukraveganigragagh ṣāṇḍhyakarāṇām| 108|
pādāmyāmudvartanamannaśraddhājanānām| 109| sūnādarśanamannāaddhājananānām| 110|
midhyāygo vyādhimukhānām| 111| rajasvalārāganamalaśmīsukhānām| 112|
brahyacaryamāyuṣyāṇām| 113 paradāragamanamanāyuṣyāṇām| 114|
ayathāprākamārambhaḥ prāṇoparodhinām| 114|
viṣādo rogāvarddhanānām| 116|
śikaḥ śoṣaṇānām| 117|
nirvṛtiḥ piṣṭikarāṇām| 118| svapnastandrākarāṇam| 119|
sarvarasābhyāso balakarāṇām| 120|
ekarasābhyāso daurbalyārocakanyatamadṣaprakopakarāṇām| 121|
garbhaśalyamahāryāṇām| 122| ajīrṇamuddhāryāṇām| 123|
bālo mṛdubheṣajāhāryāṇām| 124|
vṛddho yāpyānām| 125|
garbhiṇī rīkṣṇauṣadhavyāyāmavarjanīyānām| 126|
saumanasyaṃ garbhadhāraṇānām| 127|
sannipāto duścikitsyānām| 128|
āmaviṣamacikitsyānām| 129|
jvaro rogāṇām| 130|
kuṣṭhaṃ dīrgharogāṇām| 131|
rājayakṣmā rogasamūhānām| 132|
prameho+anuṣaṅgiṇām| 133| jalaukaso+anuśastrāṇām| 134|
bastiryantraṇām| himavānauṣadhabhūmīnām| 136|
soma oṣadhīnām| 137|
marubhūmirārigyadeśānām| 138|
ānūpabhūmirahitadeśānām| 139| nideśakāritvamāturaguṇanām| 140|
anirdeśakāritvaṃ riṣṭānām| 141|
bhiṣak cikitsāṅgānām| 142|
siddhirvaidyaguṇānām| 143|
nāstiko varjyānām| 144 laulyaṃ kleśakarāṇām| 145| ātmavattopakāriṇām| 146|
śāstrasahitastarkaḥ sādhakānām| 147|
ddaṣṭakarmatā niḥsaṃśayakarāṇām| 148|
asamarthatā bhayakarāṇām| 149|
tavidyasambhāṣā buddhibarddhanānām| 150|
ācāryaḥ śāstrādhigamahetūnām| 151|
āyurvedo+amṛtānām| 152| sadvaidyadveṣaḥ prāṇatyāgahetūnām| 153|
sadvacanamanuṣṭheyānām| 154|
sarvasannyāsaḥ sukhānāmiti| 155|

tatrodakagnimṛdbhṛṣṭaloṣṭhaprasādatakrābhyāsaraktāvasekairaṇḍatailābhyāsoṣṭrīkṣīramadanaphalamadyākṣepaikarasābhyāsagarbhiṇīnāmekaikasmāt samudāyacca nirdhāraṇam| puṣkaramūlādīnāṃ tu samudāyādeveti| bhavati cātra| agryāṇāṃ śatamuddiṣṭaṃ pañcapañcāśaduttaram| alametadvijānīyāddhitāhitaviniścaye||" iti| iti hemādriṭīkāyamāyurvedarasāyane| śudhyādigaṇasaṅgrahaḥ sāmastyena nirūpitaḥ|| 15||