Āyurvedarasāyana

snehavidhimadhyāyaṃ vyākhyātuṃ pratijānīteatheti| yataḥ pūrve+adhyāye bheṣajānyuktāni| teṣāṃ prayogo vaktavyaḥ| sa ca snehanasvedanaśodhanāsthāpananāvanadhūmagaṇḍūṣāścotanatarpaṇādibhedādanekadhā| cikitsākalikāyāṃ tu (ślo. 69-70) -"prāk pācanaṃ snehavidhistataśca svedastatḥ syādvamanaṃ virekaḥ| nirūhaṇānvāsanabastikarma nasyaṃ kramaśceti bhiṣagvarāṇām|| rāsnāpaṭolapicumandapayoVbhirādau śuṇṭhyāṭarūṣakaphalatrayavāribhirvā| pakvāmadoṣavapuṣastadanantaraṃ hisneho hitaḥ surabhivāsakakaṭphalādiḥ||" iti| rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam| tatra snehanamasminnadhyāye| ata evāyaṃ snehavidhiḥ|