Āyurvedarasāyana

nasyataileṣu śreṣṭhatvādaṇutailamāha-jīvantīti| jīvantyādīni śataguṇe jale niṣkāthya, jīvantyādyapekṣayaiva daśaguṇaṃ rasaṃ pariśeṣya, tailāddaśaguṇena salilena-kvāthena, daśavāraṃ tailaṃ pacet| arthātprativāraṃ tailasamaḥ kvāthaḥ| daśame tu pāke tailasamamājadugdhaṃ kvāthaṃ cāvaśiṣṭaṃ kṣipet| sevyaṃuśīram| plavaṃ-kṣudramustam| dhāvanyau-bṛhatīdvayam| surabhiṃrāsnām| sthire-śāliparṇīpṛśniparṇyau| kamalātkiñjalkaṃpadmakesaram| atra jīvantyādīnāmeva kalkaḥ, "yataḥ kvāthastataḥ kalkaḥ kevalakvāthabhāṣite|" iti vacanāt| kalkaṃ binaiva pāka ityapare| saṅgrahe tu (sū.a.29)-"aṇutailavidhānaṃ tu mañjiṣṭāmadhukaprapauṇḍarīkajīvakarśabhakākolīdvayapayasyāsārivānantānīlotpalāñjanarāsnāviḍaṅgataṇḍulamadhuparṇīśrāvaṇīmedākākanāsāsaralasālabhadradārucandanaiḥ supiṣṭairaṣṭaguṇaṃ paḍguṇena payasā tailaṃ vipacet| ghṛtaṃ vā pittolbaṇeṣu doṣeṣu| athavā candanāgurupatradārvlītvaṅmadhukabalailādvayapadmotpalapadmakeśarapauṇḍarīkaviḍaṅgośīrahnīberavanyatvaṅmustāsārivābṛhatīdvayāṃśumatīdvayajīvantīdevadārusurabhiśatāvarīḥ śataguṇe divye+ambhasi daśabhāgāvaśiṣṭaṃ kvāthayet| tatastasya kvāthasya daśamāṃśena samāṃśaṃ tailaṃ sādhayet| daśame cātra pāke tailatulyamājamapi payo dadyāt| etadapyaṇutailaṃ pūrvasmādviśeṣeṇendriyadārḍhyakaraṃ keśyaṃ balyaṃ kaṇṭhyaṃ prīṇanaṃ bṛṃhaṇaṃ dopatrayaghnaṃ ca|" iti| tantrāntarāt-"nasyaṃ vidadhyādguḍanāgaraṃ vā sasaindhavāṃ māgadhikāmatho vā| ghrāṇāsyamanyāhanubāhupṛṣṭaśirokṣikaṇṭhaśravaṇāmayeṣu||" iti|