Sarvāṅgasundarā

kāsādayo dhūmapaṃ na spṛśanti| dhūmapāturete na sambhavantīti bhāvaḥ| tatra pūtirgandhaḥ-āsyanāsayoḥ| pāṇḍutāmukhasya| keśadoṣāḥ-sitapiñjaratvādayaḥ| karṇau cāsyaṃ cākṣiṇī ca karṇāsyākṣi, srāvaśca kaṇḍūścārtiśca jāḍyaṃ ca srāvakaṇḍvartijāḍyam, karṇādiṣu pratyekaṃ srāvādicatuṣṭayaṃ yojyamiti| śālinīvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dhūmapānavidhirnāmaikaviṃśatitamo+adhyāyaḥ samāptaḥ|| 21||