Āyurvedarasāyana

srutaraktasya śītopacārātiśaye doṣamāhasrutāsṛja iti| uktadoṣe pratīkāramāha-tamiti| saṅgrahe tu (sū.a. 35)-"sarvāsāṃ ca paraṃ pramāṇamaṣṭādaśāṅgulāni| tatra catuṣpañcaṣaḍaṅgulā nṛṣu yojayet| gajavājiṣvaparāḥ| tāsu sukumārāstanutvaco+alpaśiraskā bṛhadadharakāyāśca striyaḥ| viparītāḥ pumāṃso+arddhacandrākṛtipurovṛttāśca| tatra bahudoṣeṣu cirotthiteśu cāmayeṣu pumāṃso yojayitavyāḥ| striyo viparīteṣu| jalaukasastvārdracarmādyupāyairgṛhītvā surabhipaṅkagarbhe nave ghaṭe sthāpayet| śṛṅgāṭakakaserukaśālūkaśaivālamṛṇālavallūramṛtsrāpuṣkarabījacūrṇaṃ svāduśītaṃ svacchaṃ ca toyamannapānārthe tābhyo dadyāt| lālādikothaparihārarthameva ca tryahāntryahāt purvamannapānamapanīyānyaddadyāt| pañcāhācca tadvidha eva ghaṭāntare tāḥ sañcārayet|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| śastraprakaraṇaṃ nāma sāmastyena nirūpitam|| 26||