Sarvāṅgasundarā

varṇaścendriyāṇi ca varṇendriyāṇi, prasannāni varṇendriyāṇi yasya taṃ prasannavarṇendriyam| tathā, indriyārthān śabdādīn svabhāvābhipretān, icchantaṃ-abhilaṣantam| tathā, pakturvegaḥ-sāmarthyam, avyāhataḥ-anabhibhūtaḥ, paktṛvego yasya tamavyāhatapaktṛvegam| tathā, sukhānvitaṃ-ārogyayuktaṃ prakṛtimāpannam| tathā puṣṭibalābhyāṃ yuktam| evaṃvidhaṃ viśuddharaktaṃ puruṣaṃ vadanti, iti śarīrasya lakṣaṇamuktam| "madhuraṃ lavaṇaṃ" ityādinā tu raktasyaiva viśuddhalakṣaṇamabhihitamiti| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne śirāvyadhavidhirnāma saptaviṃśo+adhyāyaḥ samāptaḥ|| 27||