Sarvāṅgasundarā

yathā,- makṣikābhiḥ kṛminikṣepāt kṛmiprābalye jāte cikitsā vihitā| tathā, anyāsvapi tāsu tāsu vārtāsu avasthāsvanirdiṣṭasvarūpābhidhānāsu, utpadyamānāsu, taistaiḥ- uktānuktaiḥ, upāyaiḥ- sādhanaiḥ, cikitsedvaidyaḥ| kimbhūto vaidyaḥ ? doṣādibalānusārī,-doṣādīnāṃ balaṃ doṣādibalam, ādiśabdāddeśakālādayo gṛhyante, tadanusaratyevaṃvido yo vaidyaḥ saḥ| tathā, prayati-yatnaparaḥ| tathā, uttare- uttaratantre vraṇabhaṅgavidhāne, uktaṃ-nirdiṣṭaṃ, vistaramālocayan-nirūpayan, na tu yadṛcchayeti bhāvaḥ| indravajrāvṛttam| iti śrīmṛkāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne śastrakarmavidhirnāmaikonatriṃśo+adhyāyaḥ samāptaḥ|| 29||