Sarvāṅgasundarā

vaktavyaṃ yadvastu tasya sarvasyaivoktatvādidaṃ sthānaṃ samāpyate-niṣpādyate| kimbhūtaṃ sthānam ? rahasyavat, rahasyaṃ-atyarthaṃ guhyarūpaṃ, tadyasyāsti tadrahasyavat| kasya sthānam ? hṛdayasya| hṛdayaśabdenāṣṭāṅgahṛdayamupalakṣyate, yathā-satyabhāmā bhāmeti| kuta etatsthānaṃ rahasyavat ? ityāha- saṃ-yasmādatra-sthāne, arthāḥ sūtritāḥ-sūcitāḥ| kimbhūtāḥ ? sūkṣmāḥ,-tīkṣṇataramatisamadhigamyāḥ| yataste evārthāḥ sarvasmiṃstantre pratanyante-vistāryante| tasmādidaṃ sthānaṃ tantrasambandhināmanyasthānānāṃ rahasyavadityuktamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne kṣārāgnikarmavidhi- rnāma triṃśattamo+adhyāyaḥ samāptaḥ|| 30||