Āyurvedarasāyana

bālopacaraṇīyādayaścatvāriṃśat, uttaram| ā0 ra0- iti ṣaḍbhiḥ sthānairviṃśamadhyāyaśatamasmin śāstre uktam| atrāyuṣkāmarogānutpādanadravādiśabdāḥ āyuṣkāmīyarogānutpādanīyadgavadgavyavijñānīyādisaṃjñānāṃ lakṣakāḥ| dinartvīhādiśabdāḥ dinacaryartucaryādisaṃjñānāṃ vācakāḥ| śuddhyādayaḥ-śodhanādidravyagaṇāḥ| dṛksekaḥ-āścotanam| kṣārāgnikarmika eko+adhyāyaḥ| madādayo-madātyayādayaḥ| viśi-viḍrogayoratīsāragrahaṇyoḥ| mūtrite-mūtrarogayoḥ mūtrakṛcchra (mūtrāghāta) pramehayoḥ| bhūtage-bhūtavijñānīyatatpratiṣedhayoḥ| vartmasu-vartmarogavijñānapratiṣedhayoḥ| sandhiṣu-sandhigatarogavijñānapratiṣedhayoḥ| dṛgādiṣu trayaḥ, na tu pratyekam| sarvagādiṣu ṣaṭsu pratyekaṃ dvau, vijñānapratiṣedhabhedāt, vraṇe tu vraṇasadyovraṇabhedāt| sarvage-sarvākṣiroge| bhaṅge-asthibhaṅge| granthyādiprabhṛtiṣu triṣu pṛthak dvayaṃ, vijñānapratiṣedhabhedāt| anapatyānāṃ bījapoṣaṇo-vājīkaraṇam| viṃśaṃviṃśatyuttaram| ityadhyāyasaṅgrahaḥ| iti hemādriṭīkāyāmāyurvedarasāyane| adhyāya āyuṣkāmīyaḥ sāmastyena nirūpitaḥ|| 1||