Sarvāṅgasundarā

atheti sarveṣvadhyāyeṣu maṅgalārthaḥ| tathā ata ityānantarye prastutābhisambandhe vā| athetyādiśabdānāṃ pūrvādhyāye varṇita evārthaḥ| māṅgaliko hyācāryaḥ pratyadhyāyārambhe maṅgalārthamathaśabdaṃ prayuṅkte| dine dine caryā dinacaryā, dinasya vā caryā dinacaryā| caraṇaṃ caryā| ubhayalokahitamāhāravihāraceṣṭitamiti yāvat, pratidine yatkartavyam| dinacaryā yasminnadhyāye+astīti pūrvavat chapratyayamutpādya tallope prakṛtibhāvatvaṃ ca pratipādya dinacaryeti niṣpādyate, tamadhyāyaṃ vyākhyāsyāmaḥ| nanu, prastutādāyuṣkāmīyādadhyāyādanantaraṃ ko+asya sambandhaḥ ?| ucyate| yasmādāyuṣkāmeṇa puruṣeṇa yatpradhānamāyuṣyaṃ tadāsevyaṃ prathamataḥ, tadanvanyāni yānyāyuṣyāṇi| ataḥ prathamaṃ tāvadācārapradhānena bhavitavyam| yataḥ, "ācārādāyurlabhyate" ityācāryāḥ| yadyapyatra rātricaryā+api vihitā, tathāpi prādhānyāddinacaryā asminnadhyāye nirdiṣṭā| ato dinacaryādhyāyo+ayamucyate|