Sarvāṅgasundarā

iti- samāptau| samāsena- saṃkṣepeṇa, tāvadayamācāraḥ pūrvoktaḥ| yaṃ samācarannanutiṣṭan (puruṣaḥ) āyurādīn prāpnoti| tathā, lokān- bhūrbhuvaḥsvaḥprabhṛtīn, śāśvatān- nityān| nanu, śāśvataśabdo na yuktaḥ| yataḥ śaśvacchabdasya kālavācitvāt "kālāṭhṭhañ" iti ṭhañ prāpnoti| tathā, "avyayānāṃ ca sāyamprātikādyarthamupasaṃkhyānam" iti ṭilopaśca prāpnoti| naitadasti| "nastaddhite" ityatra sūtre hyuktam- "śāśvata ityādau tu ṭilopo neṣyate| kālāditi yogavibhāgāccāṇ" iti| tasmācchāśvataśbdo nyāyya eveti|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dvitīyo+adhyāyaḥ samāptaḥ|| 2||