Sarvāṅgasundarā

evaṃ marmābhighāto rakṣyaḥ| yasmānmarmābhighātaḥ suṣṭvatiśayenālpo+api prāyaśo-bāhulyena, bādhatetarāṃ-atiśayena pīḍayati| na kevalaṃ marmābhighāto bādhate yāvadrogā api marmāśrayāstadvadbādhante| yatnato+api-ādareṇāpi, prakrāntāḥ-upakrāntāḥ, iti|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭaṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne marma- vibhāgo nāma caturtho+adhyāyaḥ samāptaḥ|| 4||