Sarvāṅgasundarā

doṣo-vātādyanyatamo, dhātūn-rasādīn, prakṣobhayan-caṇḍapavanoddhūtamahājalāśayāniva kurvan, jvaramokṣakāle vilīyate| vilīyamānadoṣavaśāt naraḥ śvasan, tathā svidyan-romakūpebhyo jalaṃ sravan, tathā kūjan-avyaktaṃ śabdaṃ kurvan, vamati-chardayati, tathā ceṣṭate-bhūmiśayyādau pariluṇṭhati, vepate-kampate lateva calati, pralapati-asambaddhaṃ brūte, tathā hataprabho-naṣṭakāntiḥ, uṣṇaiḥ śītaiścāṅgaistulyakālamupalakṣito bhavati| caśabdo+atra tulyakālārthaḥ| tulyakālaṃ tasya kāniciduṣṇānyaṅgāni kānicicchītāni| vigatā saṃjñā yasyāsau visaṃjñaḥ, tathā jvaravegārtaḥ sakrodha iva vīkṣate-saroṣa ivālokanaṃ karoti, tathā śakṛt-purīṣaṃ, vimuñcati| kimbhūtaṃ śakṛt ? doṣaśca śabdaśca doṣaśabdau, saha tābhyāṃ vartate sadoṣaśabdam| doṣaśabdenehāmo vivakṣitaḥ, sāmaṃ sasvanaṃ cetyarthaḥ| tathā, dravaṃ-akaṭhinam| tathā vego+asyāstīti vegavat, iti savegaṃ kṛtvā śakṛtsṛjati|