Sarvāṅgasundarā

arśasāṃ praśame-śāntau, matimān śīghraṃ yatnaṃ kurvīta| kimiti cet ? tadāha-tānītyādi| yasmāttāni-arśāṃsi, gudaṃ baddhā-nirūddhya, baddhagudodaraṃ śīghraṃ kuryuriti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne+arśasāṃ nāma saptamo+adhyāyaḥ samāptaḥ|| 7||