Sarvāṅgasundarā

paryuṣitādibhirbhuktaiḥ, tathā jihmaśayyāviceṣṭābhiḥ, vividhāśceṣṭā viceṣṭāḥ, śayyā ca viceṣṭāśca śayyāviceṣṭāḥ, jihmāśca tāḥ śayyāviceṣṭāśca, tābhiḥ| jihmāḥ kuṭilā vakrā iti paryāyāḥ| tathā taistaiḥ-tatratatrāsṛkpradūṣaṇaiśca nirdiṣṭaiḥ, yaḥ śopho jāyate duṣṭatvagādyāśrayo bahiḥ-bahirbhāge, antaḥ-antarbhāge vā, sa śīghravidāhitvācchophaḥ ṣoḍhā-ṣaṭprakāro, vidradhiḥ smṛtaḥ-abhihitaḥ| śophaśabdaḥ pṛṣodarāditvātsādhuḥ| tvak ca māṃsaṃ ca medaśca asthi ca snāyuścāsṛk ca kaṇḍarā ca, tā evam| "sumahān snāyusaṅghātaḥ kaṇḍaretyabhidhīyate|" duṣṭāḥ-doṣairdūṣitāḥ, tvaṅmāṃsādaya ādhāro yasya sa duṣṭatvaṅmāṃsamedosthisnāyvasṛkkaṇḍarāśrayaḥ| tathā, mahamūlastathā mahārujaḥ, anenāsya durupakramatvamuktam| tathā, vṛttaḥ syāt, athavā āyato-na vartulaḥ, ityanenāsya saṃsthānamuktam| sa0-pṛthagdoṣaiḥ-vātapittakaphaistrayaḥ, samuditaiḥ-sannipātena caikaḥ, tathā śoṇitena-doṣādhiṣṭhitena, kṣatena-śastrādighātādinā, ceti|