Sarvāṅgasundarā

tena-pāṇḍurogeṇa, dhātūnāṃ-rasarudhirādīnāṃ, gauravaṃ śaithilyaṃ ca syāt| tathā, ojaso guṇakṣayo-mādhurya(manda)śaityādīnāmojoguṇānāṃ (hṛ. ni. a. 6|1) vināśaḥ| tata eva-ojoguṇakṣayāt, pāṇḍvāmayī naro+alparaktamedaskaḥ| alpe raktamedasī yasya sa evam| tathā, niḥsāro-durbalaḥ syāt|tathā ślathendriyaḥ| [ ślathāni- ] śithilāni, indriyāṇi-vākpāṇipādapāyūpastharūpāṇi, yasya sa ślathendriyaḥ| tathā, indriyaśabdena buddhīndriyāṇāṃ cakṣurādīnāmadhiṣṭhānānyupalakṣyante| nanu, pittapradhānāḥ kupitā iti pittavṛddhiruktā| pittavṛddhyā ca raktavṛddhyā bhavitavyam| tatkathamuktamalparaktateti ? atrocyate| doṣāṇāmanyonyadūṣaṇāt dūṣasya ca doṣairdūṣitatvāt prasādaparamparayā+apuṣṭau satyāṃ kiṭṭabāhulyāt pitta[sya]adhikyam, na raktasya prasādātmakasya, iti pittādhikyamalparaktatā cetyupapannam| tathā, aṅgaiḥ-avayavaiḥ, mṛdyamānairivāsau nara upalakṣitaḥ, tathā hṛdayena dravatā ca| tathā, śūnāvakṣikūṭau yasya sa evam| tathā, sadanaḥ-aṅgasādavān| tathā, kopanādikaḥ syāt|