Sarvāṅgasundarā

śrīḥ| śubhamastu| oṃ namo gaṇeśāya| śrīvaidyanāthāya namaḥ|| atha hemādriṭīkāyāmāyurvedarasāyane| aṅgaṃ kāyaci[kitsā]khyaṃ sāmastyena nirūpyate|| 1|| tatrādau jvaraprakaraṇam| tatra jvarotpattiḥ| sā cetihāsarūpeṇa nirūpitā saṅgrahe (ni. a. 1) - "[purā] kṛtayuge vigatarāgadveṣādidvandvā jitalobhaśramaklamālasyabhayā niṣparigrahāḥ puruṣā babhūvuḥ| teṣāṃ puṇyabalena pṛthivyādīnāṃ sarvaguṇasamudāyādacintyarasavīryādisamuditāni sasyānyauṣadhayaścāsan| te tāni jitendriyatvāt kāle mātrayā copayuñjānā satyārjavānṛśaṃsyādiguṇayogācca surasadṛśatejorūpākṛtipramāṇaprasādopacayasaṃhananāḥ sattvasārasampannā dīrghāyuṣo nīrujaśca babhūvuḥ| bhraśyati tu kṛtayuge yugasvabhāvakrameṇa parihīyamānasarvaguṇeṣu pṛthivyādiṣu śarīreṣu ca dharmātikramāt puruṣeśvavaśyaṃbhāvino nirapekṣarūkṣābhirupekṣitā devatābhirjvarādayaḥ prādurabhūvannitisarvarogāṇāṃ sāmānyataḥ sambhavaḥ| nirapekṣāḥ-nirāśāḥ, rūkṣāḥ-niḥsnehāḥ| jvarastu sthāṇuśāpāt prācetasatāmupagatasya prajāpateḥ kratau bhāgamaparikalpayatastadvināśārthaṃ pūrvajanmāvamānitayā rudrāṇyā preritasya paśupaterdivyamabdasahasraṃ parirakṣitavataḥ kopamaticirakālasambhṛto vratānte roṣāgniḥ kiṅkararūpeṇa kila piṇḍitamurtirvīrabhadranāmā bhasmapraharaṇastriśirokṣibāhupādaḥ piṅgalalocano daṃṣṭrī śaṅkukarṇo kṛṣṇatanuruttamāṅganniścacāra| sa devīvinirmitayā saha bhadrakālyā pratiromakūpamabhiniḥsṛtairvividhavikṛtākṛtibhirantairbhayānakavākyakriyāvapurbhiranucaraiḥ parivṛtaścaturyugāntakarāmbhodasahasraninado+anunādayan rodasī jvālāgarbheṇa parivṛtaḥ kala kalāraveṇa mahābhūtasamplavakāriṇā vidhāya dānavavadhamaśvamedhādhvaravidhvaṃsaṃ ca prāñjalirvijñāpayāmāsa śivam| śivī bhūto+asi devadeva devaiḥ pitāmahaprabhṛtibhiḥ jagataḥ pitrā ca dhātrā+abhiṣṭūyamānaḥ sampratyahaṃ kiṃ karavāṇīti| taṃ śūlī sakrodhamādideśa| yasmāttridaśairapyajayya matkrodha vratavighnaṃ cikīrṣu daityasainyaṃ dakṣo dakṣahavyaṃ ca tvayā jīrṇamato jagato+asya sasthāvarasya jvarayitā jvaro bhavān bhavatu| tvaṃ hi sarvarogāṇāṃ prathamaḥ pravaro janmamaraṇEṣu tamomayatayā mahāmohaḥ prāgjanmamaraṇamato vismārayitā+apacārāntateṣu coṣmāyamāṇatvāt santāpātmā dvayeṣvapi dhruvo jvaro bhaveti| so+ayamevamumāpatinā+anugṛhīto nānānāmabhiḥ sarvato+anubhuvi vicarati| tadyathā,- pākalo gajeṣu, abhitāpo vājiṣu, alarkaḥ kukkureṣu, indramado jalajeṣu, jyotiroṣadhīṣu, cūrṇako dhānyeśu, apsu nīlikā, bhūmāvūṣaraḥ, mānuṣeṣu jvaraḥ iti| tatsahajāścārocakāṅgamardaśirovyathābhramaklamaglānitṛṣṇāsantāpādayaḥ| tatsantāpācca raktapittam| tatraiva ca yajñe krodhabhayābhibhūtānāṃ parito vidravatāṃ laṅghanaplavanādyairdehavikṣobhaṇairgulmavidradhivṛddhijaṭharādayo haviḥprāśānmehakuṣṭhārśaḥśophātisārādayo bhayatrāsaśokāśucisaṃsparśairunmādāpasmāragrahādayo rohiṇyatisaṅgāccheṣaduhitrasambhogakṛtācca prajāpatikrodhāt nakṣatrarājasya rājayakṣmā tatsahodbhavāśca kāsaśvāsādayaḥ| so+api hi na vinā jvareṇānubadhnātīti sakalo+api rogagrāmo jvarapūrvako jvaraśabdavācyaśca|" iti| rogalakṣaṇaṃ vyākhyātuṃ pratijānīte-athāta iti|