Sarvāṅgasundarā

pratyāmayamiti-anena prakāreṇa, kruddhāḥ-kupitāḥ, doṣā āśu-drāgeva, dehe vikurvate-śarīre vikāraṃ janayanti| kiṃ kṛtvā ? rasāyanīḥ-nāḍīḥ, prapadya-prāpya| kimbhūtāḥ ? rogasyādhiṣṭhānāni-sthānāni rasarudhirādīni, tāni gantuṃ śīlaṃ yāsāṃ tā rogādhiṣṭhānagāminyaḥ, tāstathāvidhā nāḍīḥ prāpya vikṛtibhājo doṣāḥ sampadyanta ityarthaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne sarvaroganidānaṃ nāma prathamo+adhyāyaḥ samāptaḥ|| 1||