Sarvāṅgasundarā

taṃ-madādimantaṃ, upācaret| kaiḥ ? saṃsmaraṇaiḥ| vismāpanaiḥ-vismayakāribhiḥ| vipūrvāt smiṅo ṇici "nityaṃ smayateḥ" ityātve puki lyuṭi ca vismāpanairiti rūpam| tathā, priyasya śravaṇena darśanena ca gītavāditraśabdaiḥ paṭubhiḥ-manoharaiḥ| tathā, vyāyāmaśīlanaiḥ| tathā vamanavirecanābhyāṃ dhūmena śoṇitasrāveṇa cānubandhabhayācca kāraṇāt tasya-āturasya, praleyahetuto manaḥ samyagrakṣitavyaṃ-tata idaṃ kāryamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne madā- tyayādicikitsitaṃ nāma saptamo+adhyāyaḥ samāptaḥ|| 7||