arṣaṣcikitsitādhyayaḥ

8

Aṣṭāṅgahṛdayasaṃhitā

athato+arśasāṃ cikitsitaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) kāle sādhāraṇe vyābhre nātidurbalamarśasam||1||
viśuddhakoṣṭhaṃ laghvalpamanulomanamāśitam||1||
śuci kṛtasvastyayanaṃ muktaviṇmūtramavyatham||2||
śayane phalake vā+anyanarotsaṅge vyapāśritam||2||
pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam||3||
samunnatakaṭīdeśamatha yantraṇavāsasā||3||
sakthnoḥ śirodharāyāṃ ca parikṣiptamṛju sthitam||4||
ālambitaṃ paricaraiḥ sarpiṣā+abhyaktapāyave||4||
tato+asmai sarpiṣā+ayaktaṃ nidaghyādṛju yantrakam||5||
śanairanusukhaṃ pāyau, tato dṛṣṭvā pravāhaṇāt||5||
yantre praviṣṭaṃ durnāma plotaguṇṭhitayā+anu ca||6||
śalākayotpīḍya bhiṣak yathoktavidhinā dahet||6||
kṣāreṇaivārdramitaratkṣāreṇa jvalanena vā||7||
mahadvā valinaśchattvā vītayantramathāturam||7||
svabhyaktapāyujaghanamavagāhe nidhāpayet||8||
nirvātamandirasthasya tato+asyācāramadiśet||8||
ekaikamiti saptāhātsaptāhātsamupācaret||9||