Sarvāṅgasundarā

arśotisāragrahaṇyonyanidānabhūtāḥ-parasparaṃ hetubhūtāḥ, prāyeṇa-bāhulyena, anale ca sanna ete rogā bhavanti| dīpte tvagnau na santi, yatastataḥ-asmātkāraṇāt, teṣu viśeṣeṣāgni rakṣediti| indravajrāvṛttam| iti śrīmṛgāṅkadattaputra śrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne+arśa- ścikitsitaṃ nāmāṣṭamo+adhyāyaḥ samāptaḥ|| 8||