Sarvāṅgasundarā

hi-yasmāt, bāhulyenāgniṃ hatvā-mandīkṛtya, āmāśayānvayo bhavatyatīsāraḥ| asmātkāraṇādasmin-atīsārākhyevyādhau, vātaje+api pūrvaṃ laṅghanaṃ hitam| āmāśayo+anvayojanmabhūrutpattiḥ yasya sa āmāśayānvayaḥ| apiśabdātkvacitkaphādije sutarāṃ laṅghanaṃ hitamiti dyotayati| laṅghanaśabdena copavāsa eveha gṛhyate, śodhanādīnāṃ laṅghanānāmavasthāvaśāducyamānatvāt| bhūyiṣṭagrahaṇena kvacidbhayajādāvatīsāre vyabhicāraḥ, nāsāvāmāśayānvayaḥ| prāggrahaṇena nottarakāle laṅhghanaṃ hitam| tadā hi rogasvabhāvāddhātvapacayo+avaśyaṃbhāvī| laṅghanamapi dhātvapacayahetuḥ, atastatrāyuktam|