649
Ah.6.22.022a gaṇḍūṣaṃ grāhayet tailam ebhir eva ca sādhitam |
Ah.6.22.022c kvāthair vā yuktam eraṇḍa-dvi-vyāghrī-bhūkadamba-jaiḥ || 22 || 2326
Ah.6.22.023a kriyā-yogair bahu-vidhair ity a-śānta-rujaṃ bhṛśam |
Ah.6.22.023c dṛḍham apy uddhared dantaṃ pūrvaṃ mūlād vimokṣitam || 23 ||
Ah.6.22.024a sandaṃśakena laghunā danta-nirghātanena vā |
Ah.6.22.024c tailaṃ sa-yaṣṭy-āhva-rajo gaṇḍūṣo madhu vā tataḥ || 24 || 2327
Ah.6.22.025a tato vidāri-yaṣṭy-āhva-śṛṅgāṭaka-kaserubhiḥ |
Ah.6.22.025c tailaṃ daśa-guṇa-kṣīraṃ siddhaṃ yuñjīta nāvanam || 25 ||
Ah.6.22.026a kṛśa-dur-bala-vṛddhānāṃ vātārtānāṃ ca noddharet |
Ah.6.22.026c noddharec cottaraṃ dantaṃ bahūpadrava-kṛd dhi saḥ || 26 ||
Ah.6.22.027a eṣām apy uddhṛtau snigdha-svādu-śīta-kramo hitaḥ |
Ah.6.22.027c visrāvitāsre śītāde sa-kṣaudraiḥ pratisāraṇam || 27 || 2328
Ah.6.22.028a mustārjuna-tvak-tri-phalā-phalinī-tārkṣya-nāgaraiḥ |
Ah.6.22.028c tat-kvāthaḥ kavaḍo nasyaṃ tailaṃ madhura-sādhitam || 28 ||
Ah.6.22.029a danta-māṃsāny upa-kuśe svinnāny uṣṇāmbu-dhāraṇaiḥ |
Ah.6.22.029c maṇḍalāgreṇa śākādi-pattrair vā bahu-śo likhet || 29 ||
Ah.6.22.030a tataś ca pratisāryāṇi ghṛta-maṇḍa-madhu-drutaiḥ |
Ah.6.22.030c lākṣā-priyaṅgu-pattaṅga-lavaṇottama-gairikaiḥ || 30 || 2329
Ah.6.22.031a sa-kuṣṭha-śuṇṭhī-marica-yaṣṭīmadhu-rasāñjanaiḥ |
Ah.6.22.031c sukhoṣṇo ghṛta-maṇḍo 'nu tailaṃ vā kavaḍa-grahaḥ || 31 || 2330
  1. Ah.6.22.022v/ 22-22av gaṇḍūṣaṃ dhārayet tailam 22-22dv -vyāghrī-bhūrja-kadambakaiḥ
  2. Ah.6.22.024v/ 22-24dv gaṇḍūṣo madhunā tataḥ
  3. Ah.6.22.027v/ 22-27av eṣām apy uddhṛtaiḥ snigdha-
  4. Ah.6.22.030v/ 22-30bv ghṛta-maṇḍa-madhu-plutaiḥ
  5. Ah.6.22.031v/ 22-31dv tailaṃ vā kavaḍa-grahe