80
Ah.1.12.058a yathā-nidānaṃ doṣotthaḥ karma-jo hetubhir vinā |
Ah.1.12.058c mahārambho 'lpake hetāv ātaṅko doṣa-karma-jaḥ || 58 ||
Ah.1.12.059a vipakṣa-śīlanāt pūrvaḥ karma-jaḥ karma-saṅkṣayāt |
Ah.1.12.059c gacchaty ubhaya-janmā tu doṣa-karma-kṣayāt kṣayam || 59 ||
Ah.1.12.060a dvi-dhā sva-para-tantra-tvād vyādhayo 'ntyāḥ punar dvi-dhā |
Ah.1.12.060c pūrva-jāḥ pūrva-rūpākhyā jātāḥ paścād upadravāḥ || 60 ||
Ah.1.12.061a yathā-sva-janmopaśayāḥ sva-tantrāḥ spaṣṭa-lakṣaṇāḥ |
Ah.1.12.061c viparītās tato 'nye tu vidyād evaṃ malān api || 61 ||
Ah.1.12.062a tān lakṣayed avahito vikurvāṇān prati-jvaram |
Ah.1.12.062c teṣāṃ pradhāna-praśame praśamo '-śāmyatas tathā || 62 ||
Ah.1.12.063a paścāc cikitset tūrṇaṃ vā bala-vantam upadravam |
Ah.1.12.063c vyādhi-kliṣṭa-śarīrasya pīḍā-kara-taro hi saḥ || 63 || 239
Ah.1.12.064a vikāra-nāmā-kuśalo na jihrīyāt kadā-ca-na |
Ah.1.12.064c na hi sarva-vikārāṇāṃ nāmato 'sti dhruvā sthitiḥ || 64 ||
Ah.1.12.065a sa eva kupito doṣaḥ samutthāna-viśeṣataḥ |
Ah.1.12.065c sthānāntarāṇi ca prāpya vikārān kurute bahūn || 65 ||
Ah.1.12.066a tasmād vikāra-prakṛtīr adhiṣṭhānāntarāṇi ca |
Ah.1.12.066c buddhvā hetu-viśeṣāṃś ca śīghraṃ kuryād upakramam || 66 ||
Ah.1.12.067a dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ |
Ah.1.12.067c sat-tvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthag-vidhāḥ || 67 ||
  1. Ah.1.12.063v/ 12-63av paścāc cikitset pūrvaṃ vā