274
Ah.3.11.026a kapha-van medasā vṛddhir mṛdus tāla-phalopamaḥ |
Ah.3.11.026c mūtra-dhāraṇa-śīlasya mūtra-jaḥ sa tu gacchataḥ || 26 ||
Ah.3.11.027a ambhobhiḥ pūrṇa-dṛti-vat kṣobhaṃ yāti sa-ruṅ mṛduḥ |
Ah.3.11.027c mūtra-kṛcchram adhas-tāc ca valayaṃ phala-kośayoḥ || 27 ||
Ah.3.11.028a vāta-kopibhir āhāraiḥ śīta-toyāvagāhanaiḥ |
Ah.3.11.028c dhāraṇeraṇa-bhārādhva-viṣamāṅga-pravartanaiḥ || 28 ||
Ah.3.11.029a kṣobhaṇaiḥ kṣubhito 'nyaiś ca kṣudrāntrāvayavaṃ yadā |
Ah.3.11.029c pavano vi-guṇī-kṛtya sva-niveśād adho nayet || 29 || 959
Ah.3.11.030a kuryād vaṅkṣaṇa-sandhi-stho granthy-ābhaṃ śvayathuṃ tadā || 30ab ||
Ah.3.11.030c upekṣyamāṇasya ca muṣka-vṛddhim ādhmāna-ruk-stambha-vatīṃ sa vāyuḥ || 30cd ||
Ah.3.11.030e prapīḍito 'ntaḥ svana-vān prayāti pradhmāpayann eti punaś ca muktaḥ || 30ef ||
Ah.3.11.031 antra-vṛddhir a-sādhyo 'yaṃ vāta-vṛddhi-samākṛtiḥ || 31 ||
Ah.3.11.031and1 iti vṛddhi-nidānam atha gulma-nidānam || 31+1 ||
Ah.3.11.032a rūkṣa-kṛṣṇāruṇa-sirā-tantu-jāla-gavākṣitaḥ |
Ah.3.11.032c gulmo 'ṣṭa-dhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ || 32 ||
Ah.3.11.033a ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ |
Ah.3.11.033c jvara-cchardy-atisārādyair vamanādyaiś ca karmabhiḥ || 33 ||
Ah.3.11.034a karśito vātalāny atti śītaṃ vāmbu bubhukṣitaḥ |
Ah.3.11.034c yaḥ pibaty anu cānnāni laṅghana-plavanādikam || 34 || 960
  1. Ah.3.11.029v/ 11-29cv pavano dvi-guṇī-kṛtya
  2. Ah.3.11.034v/ 11-34bv śītaṃ cāmbu bubhukṣitaḥ