516
Ah.5.1.046a saptāhaṃ vārka-dugdhāktaṃ tac-cūrṇaṃ pāyayet pṛthak |
Ah.5.1.046c phala-jīmūtakekṣvāku-jīvantī-jīvakodakaiḥ || 46 || 1623
Ah.5.1.047a vamanauṣadha-mukhyānām iti kalpa-dig īritā |
Ah.5.1.047c bījenānena mati-mān anyāny api ca kalpayet || 47 || 1624

Chapter 2

Athavirecanakalpādhyāyaḥ

K edn 436-439
Ah.5.2.001a kaṣāya-madhurā rūkṣā vipāke kaṭukā trivṛt |
Ah.5.2.001c kapha-pitta-praśamanī raukṣyāc cānila-kopanī || 1 || 1625
Ah.5.2.002a sedānīm auṣadhair yuktā vāta-pitta-kaphāpahaiḥ |
Ah.5.2.002c kalpa-vaiśeṣyam āsādya jāyate sarva-roga-jit || 2 ||
Ah.5.2.003a dvi-dhā khyātaṃ ca tan-mūlaṃ śyāmaṃ śyāmāruṇaṃ trivṛt |
Ah.5.2.003c trivṛd-ākhyaṃ vara-taraṃ nir-apāyaṃ sukhaṃ tayoḥ || 3 ||
Ah.5.2.004a su-kumāre śiśau vṛddhe mṛdu-koṣṭhe ca tad dhitam |
Ah.5.2.004c mūrchā-sammoha-hṛt-kaṇṭha-kaṣaṇa-kṣaṇana-pradam || 4 || 1626
Ah.5.2.005a śyāmaṃ tīkṣṇāśu-kāri-tvād atas tad api śasyate |
Ah.5.2.005c krūre koṣṭhe bahau doṣe kleśa-kṣamiṇi cāture || 5 || 1627
Ah.5.2.006a gambhīrānugataṃ ślakṣṇam a-tiryag-visṛtaṃ ca yat |
Ah.5.2.006c gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet || 6 || 1628
Ah.5.2.007a atha kāle tataś cūrṇaṃ kiñ-cin nāgara-saindhavam |
Ah.5.2.007c vātāmaye pibed amlaiḥ paitte sājya-sitā-madhu || 7 || 1629
Ah.5.2.008a kṣīra-drākṣekṣu-kāśmarya-svādu-skandha-varā-rasaiḥ |
Ah.5.2.008c kaphāmaye pīlu-rasa-mūtra-madyāmla-kāñjikaiḥ || 8 ||
  1. Ah.5.1.046v/ 1-46av saptāhaṃ cārka-dughāktaṃ
  2. Ah.5.1.047v/ 1-47cv vidhinānena mati-mān 1-47dv anyān api ca kalpayet 1-47dv anyān api ca yojayet
  3. Ah.5.2.001v/ 2-1av kaṣāyā madhurā rūkṣā 2-1dv raukṣyāt sānila-kopanī 2-1dv raukṣyād anila-kopanī
  4. Ah.5.2.004v/ 2-4dv -karṣaṇa-kṣaṇana-pradam
  5. Ah.5.2.005v/ 2-5cv krūre koṣṭhe bahu-doṣe 2-5cv krūre koṣṭhe mahā-doṣe
  6. Ah.5.2.006v/ 2-6bv a-tiryag-vistṛtaṃ ca yat
  7. Ah.5.2.007v/ 2-7av atha kāle ca tac-cūrṇaṃ 2-7av atha kāle tu tac-cūrṇaṃ 2-7av atha kāle trivṛc-cūrṇaṃ 2-7av atha kālena tac-cūrṇaṃ 2-7cv vātāmayī pibed amlaiḥ 2-7dv pitte sājya-sitā-madhu