Chapter 2

Athavirecanakalpādhyāyaḥ

K edn 436-439
Ah.5.2.001a kaṣāya-madhurā rūkṣā vipāke kaṭukā trivṛt |
Ah.5.2.001c kapha-pitta-praśamanī raukṣyāc cānila-kopanī || 1 || 1625
Ah.5.2.002a sedānīm auṣadhair yuktā vāta-pitta-kaphāpahaiḥ |
Ah.5.2.002c kalpa-vaiśeṣyam āsādya jāyate sarva-roga-jit || 2 ||
Ah.5.2.003a dvi-dhā khyātaṃ ca tan-mūlaṃ śyāmaṃ śyāmāruṇaṃ trivṛt |
Ah.5.2.003c trivṛd-ākhyaṃ vara-taraṃ nir-apāyaṃ sukhaṃ tayoḥ || 3 ||
Ah.5.2.004a su-kumāre śiśau vṛddhe mṛdu-koṣṭhe ca tad dhitam |
Ah.5.2.004c mūrchā-sammoha-hṛt-kaṇṭha-kaṣaṇa-kṣaṇana-pradam || 4 || 1626
Ah.5.2.005a śyāmaṃ tīkṣṇāśu-kāri-tvād atas tad api śasyate |
Ah.5.2.005c krūre koṣṭhe bahau doṣe kleśa-kṣamiṇi cāture || 5 || 1627
Ah.5.2.006a gambhīrānugataṃ ślakṣṇam a-tiryag-visṛtaṃ ca yat |
Ah.5.2.006c gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet || 6 || 1628
Ah.5.2.007a atha kāle tataś cūrṇaṃ kiñ-cin nāgara-saindhavam |
Ah.5.2.007c vātāmaye pibed amlaiḥ paitte sājya-sitā-madhu || 7 || 1629
Ah.5.2.008a kṣīra-drākṣekṣu-kāśmarya-svādu-skandha-varā-rasaiḥ |
Ah.5.2.008c kaphāmaye pīlu-rasa-mūtra-madyāmla-kāñjikaiḥ || 8 ||
517
Ah.5.2.009a pañca-kolādi-cūrṇaiś ca yuktyā yuktaṃ kaphāpahaiḥ |
Ah.5.2.009c trivṛt-kalka-kaṣāyābhyāṃ sādhitaḥ sa-sito himaḥ || 9 || 1630
Ah.5.2.010a madhu-tri-jāta-saṃyukto leho hṛdyaṃ virecanam |
Ah.5.2.010c ajagandhā tavakṣīrī vidārī śarkarā trivṛt || 10 || 1631
Ah.5.2.011a cūrṇitaṃ madhu-sarpirbhyāṃ līḍhvā sādhu viricyate |
Ah.5.2.011c sannipāta-jvara-stambha-pipāsā-dāha-pīḍitaḥ || 11 || 1632
Ah.5.2.012a limped antas trivṛtayā dvi-dhā kṛtvekṣu-gaṇḍikām |
Ah.5.2.012c ekī-kṛtya ca tat svinnaṃ puṭa-pākena bhakṣayet || 12 || 1633
Ah.5.2.013a bhṛṅgailābhyāṃ samā nīlī tais trivṛtaiś ca śarkarā |
Ah.5.2.013c cūrṇaṃ phala-rasa-kṣaudra-saktubhis tarpaṇaṃ pibet || 13 || 1634
Ah.5.2.014a vāta-pitta-kaphottheṣu rogeṣv alpānaleṣu ca |
Ah.5.2.014c nareṣu su-kumāreṣu nir-apāyaṃ virecanam || 14 ||
Ah.5.2.015a viḍaṅga-taṇḍula-varā-yāva-śūka-kaṇās trivṛt |
Ah.5.2.015c sarvato 'rdhena tal līḍhaṃ madhv-ājyena guḍena vā || 15 ||
Ah.5.2.016a gulmaṃ plīhodaraṃ kāsaṃ halīmakam a-rocakam |
Ah.5.2.016c kapha-vāta-kṛtāṃś cānyān parimārṣṭi gadān bahūn || 16 ||
Ah.5.2.017a viḍaṅga-pippalī-mūla-tri-phalā-dhānya-citrakān |
Ah.5.2.017c marīcendrayavājājī-pippalī-hasti-pippalīḥ || 17 || 1635
Ah.5.2.018a dīpyakaṃ pañca-lavaṇaṃ cūrṇitaṃ kārṣikaṃ pṛthak |
Ah.5.2.018c tila-taila-trivṛc-cūrṇa-bhāgau cāṣṭa-palonmitau || 18 || 1636
518
Ah.5.2.019a dhātrī-phala-rasa-prasthāṃs trīn guḍārdha-tulānvitān |
Ah.5.2.019c paktvā mṛdv-agninā khādet tato mātrām a-yantraṇaḥ || 19 || 1637
Ah.5.2.019and1ab mandāgni-tvaṃ jvaraṃ mūrchāṃ mūtra-kṛcchram a-rocakam || 19+1ab ||
Ah.5.2.020a kuṣṭhārśaḥ-kāmalā-gulma-mehodara-bhagandarān |
Ah.5.2.020c grahaṇī-pāṇḍu-rogāṃś ca hanti puṃ-savanaś ca saḥ || 20 ||
Ah.5.2.021a guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ |
Ah.5.2.021c vyoṣa-tri-jātakāmbhoda-kṛmighnāmalakais trivṛt || 21 ||
Ah.5.2.022a sarvaiḥ samā sama-sitā kṣaudreṇa guṭikāḥ kṛtāḥ |
Ah.5.2.022c mūtra-kṛcchra-jvara-cchardi-kāsa-śoṣa-bhrama-kṣaye || 22 || 1638
Ah.5.2.022.1and1ab bhakṣayet prātar utthāya śītaṃ cānu pibej jalam || 22-1+1ab ||
Ah.5.2.023a tāpe pāṇḍv-āmaye 'lpe 'gnau śastāḥ sarva-viṣeṣu ca |
Ah.5.2.023c a-vipattir ayaṃ yogaḥ praśastaḥ pitta-rogiṇām || 23 ||
Ah.5.2.024a trivṛtā kauṭajaṃ bījaṃ pippalī viśva-bheṣajam |
Ah.5.2.024c kṣaudra-drākṣā-rasopetaṃ varṣā-kāle virecanam || 24 ||
Ah.5.2.025a trivṛd-durālabhā-musta-śarkarodīcya-candanam |
Ah.5.2.025c drākṣāmbunā sa-yaṣṭy-āhva-sātalaṃ jala-dātyaye || 25 || 1639
Ah.5.2.026a trivṛtāṃ citrakaṃ pāṭhām ajājīṃ saralaṃ vacām |
Ah.5.2.026c svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet || 26 ||
519
Ah.5.2.027a trivṛtā śarkarā-tulyā grīṣma-kāle virecanam |
Ah.5.2.027c trivṛt-trāyanti-hapuṣā-sātalā-kaṭu-rohiṇīḥ || 27 ||
Ah.5.2.028a svarṇakṣīrīṃ ca sañcūrṇya go-mūtre bhāvayet try-aham |
Ah.5.2.028c eṣa sarvartuko yogaḥ snigdhānāṃ mala-doṣa-hṛt || 28 ||
Ah.5.2.029a śyāmā-trivṛd-durālabhā-hasti-pippalī-vatsakam |
Ah.5.2.029c nīlinī-kaṭukā-mustā-śreṣṭhā-yuktaṃ su-cūrṇitam || 29 ||
Ah.5.2.030a rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarva-dā |
Ah.5.2.030c jvara-hṛd-roga-vātāsṛg-udāvartādi-rogiṣu || 30 ||
Ah.5.2.030.1and1a saindhavaṃ pippalī-mūlam abhayā dvi-guṇottaram |
Ah.5.2.030.1and1c cūrṇam uṣṇāmbunā peyaṃ svasthe sukha-virecanam || 30-1+1 || 1640
Ah.5.2.031a rājavṛkṣo 'dhikaṃ pathyo mṛdur madhura-śītalaḥ |
Ah.5.2.031c bāle vṛddhe kṣate kṣīṇe su-kumāre ca mānave || 31 ||
Ah.5.2.032a yojyo mṛdv-an-apāyi-tvād viśeṣāc caturaṅgulaḥ |
Ah.5.2.032c phala-kāle pariṇataṃ phalaṃ tasya samāharet || 32 ||
Ah.5.2.033a teṣāṃ guṇa-vatāṃ bhāraṃ sikatāsu vinikṣipet |
Ah.5.2.033c sapta-rātrāt samuddhṛtya śoṣayed ātape tataḥ || 33 || 1641
Ah.5.2.034a tato majjānam uddhṛtya śucau pātre nidhāpayet |
Ah.5.2.034c drākṣā-rasena taṃ dadyād dāhodāvarta-pīḍite || 34 ||
Ah.5.2.035a catur-varṣe sukhaṃ bāle yāvad dvā-daśa-vārṣike |
Ah.5.2.035c caturaṅgula-majjño vā kaṣāyaṃ pāyayed dhimam || 35 ||
520
Ah.5.2.036a dadhi-maṇḍa-surā-maṇḍa-dhātrī-phala-rasaiḥ pṛthak |
Ah.5.2.036c sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā || 36 ||
Ah.5.2.037a dantī-kaṣāye tan-majjño guḍaṃ jīrṇaṃ ca nikṣipet |
Ah.5.2.037c tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā || 37 ||
Ah.5.2.038a tvacaṃ tilvaka-mūlasya tyaktvābhyantara-valkalam |
Ah.5.2.038c viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ || 38 ||
Ah.5.2.039a lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet |
Ah.5.2.039c kaṣāye daśa-mūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ || 39 || 1642
Ah.5.2.040a śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇi-talaṃ pibet |
Ah.5.2.040c mastu-mūtra-surā-maṇḍa-kola-dhātrī-phalāmbubhiḥ || 40 || 1643
Ah.5.2.041a tilvakasya kaṣāyeṇa kalkena ca sa-śarkaraḥ |
Ah.5.2.041c sa-ghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam || 41 || 1644
Ah.5.2.042a sudhā bhinatti doṣāṇāṃ mahāntam api sañcayam |
Ah.5.2.042c āśv eva kaṣṭa-vibhraṃśān naiva tāṃ kalpayed ataḥ || 42 || 1645
Ah.5.2.043a mṛdau koṣṭhe '-bale bāle sthavire dīrgha-rogiṇi |
Ah.5.2.043c kalpyā gulmodara-gara-tvag-roga-madhu-mehiṣu || 43 ||
Ah.5.2.044a pāṇḍau dūṣī-viṣe śophe doṣa-vibhrānta-cetasi |
Ah.5.2.044c sā śreṣṭhā kaṇṭakais tīkṣṇair bahubhiś ca samācitā || 44 ||
Ah.5.2.045a dvi-varṣāṃ vā tri-varṣāṃ vā śiśirānte viśeṣataḥ |
Ah.5.2.045c tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ || 45 ||
521
Ah.5.2.046a bilvādīnāṃ bṛhatyor vā kvāthena samam eka-śaḥ |
Ah.5.2.046c miśrayitvā sudhā-kṣīraṃ tato 'ṅgāreṣu śoṣayet || 46 ||
Ah.5.2.047a pibet kṛtvā tu guṭikāṃ mastu-mūtra-surādibhiḥ |
Ah.5.2.047c trivṛtādīn nava varāṃ svarṇakṣīrīṃ sa-sātalām || 47 ||
Ah.5.2.048a saptāhaṃ snuk-payaḥ-pītān rasenājyena vā pibet |
Ah.5.2.048c tad-vad vyoṣottamā-kumbha-nikumbhāgnīn guḍāmbunā || 48 || 1646
Ah.5.2.049a nāti-śuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nis-tuṣī-kṛtam |
Ah.5.2.049c saptalāyās tathā mūlaṃ te tu tīkṣṇa-vikāṣiṇī || 49 ||
Ah.5.2.050a śleṣmāmayodara-gara-śvayathv-ādiṣu kalpayet |
Ah.5.2.050c akṣa-mātraṃ tayoḥ piṇḍaṃ madirā-lavaṇānvitam || 50 ||
Ah.5.2.051a hṛd-roge vāta-kapha-je tad-vad gulme 'pi yojayet |
Ah.5.2.051c danti-danta-sthiraṃ sthūlaṃ mūlaṃ dantī-dravanti-jam || 51 || 1647
Ah.5.2.052a ā-tāmra-śyāva-tīkṣṇoṣṇam āśu-kāri vikāśi ca |
Ah.5.2.052c guru prakopi vātasya pitta-śleṣma-vilāyanam || 52 || 1648
Ah.5.2.053a tat kṣaudra-pippalī-liptaṃ svedyaṃ mṛd-darbha-veṣṭitam |
Ah.5.2.053c śoṣyaṃ mandātape 'gny-arkau hato hy asya vikāśi-tām || 53 || 1649
Ah.5.2.054a tat piben mastu-madirā-takra-pīlu-rasāsavaiḥ |
Ah.5.2.054c abhiṣyaṇṇa-tanur gulmī pramehī jaṭharī garī || 54 || 1650
Ah.5.2.055a go-mṛgāja-rasaiḥ pāṇḍuḥ kṛmi-koṣṭhī bhagandarī |
Ah.5.2.055c siddhaṃ tat kvātha-kalkābhyāṃ daśa-mūla-rasena ca || 55 ||
522
Ah.5.2.056a visarpa-vidradhy-alajī-kakṣā-dāhān jayed ghṛtam |
Ah.5.2.056c tailaṃ tu gulma-mehārśo-vibandha-kapha-mārutān || 56 ||
Ah.5.2.057a mahā-snehaḥ śakṛc-chukra-vāta-saṅgānila-vyathāḥ |
Ah.5.2.057c virecane mukhya-tamā navaite trivṛtādayaḥ || 57 || 1651
Ah.5.2.058a harītakīm api trivṛd-vidhānenopakalpayet |
Ah.5.2.058c guḍasyāṣṭa-pale pathyā viṃśatiḥ syāt palaṃ palam || 58 ||
Ah.5.2.059a dantī-citrakayoḥ karṣau pippalī-trivṛtor daśa |
Ah.5.2.059c prakalpya modakān ekaṃ daśame daśame 'hani || 59 ||
Ah.5.2.060a uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā |
Ah.5.2.060c ete niṣ-parihārāḥ syuḥ sarva-vyādhi-nibarhaṇāḥ || 60 || 1652
Ah.5.2.061a viśeṣād grahaṇī-pāṇḍu-kaṇḍū-koṭhārśasāṃ hitāḥ |
Ah.5.2.061c alpasyāpi mahārtha-tvaṃ prabhūtasyālpa-karma-tām || 61 || 1653
Ah.5.2.061ū̆ab kuryāt saṃśleṣa-viśleṣa-kāla-saṃskāra-yuktibhiḥ || 61ū̆ab || 1654
Ah.5.2.062a tvak-kesarāmrātaka-dāḍimailā-sitopalā-mākṣika-mātuluṅgaiḥ |
Ah.5.2.062c madyena tais taiś ca mano-'nukūlair yuktāni deyāni virecanāni || 62 || 1655
  1. Ah.5.2.001v/ 2-1av kaṣāyā madhurā rūkṣā 2-1dv raukṣyāt sānila-kopanī 2-1dv raukṣyād anila-kopanī
  2. Ah.5.2.004v/ 2-4dv -karṣaṇa-kṣaṇana-pradam
  3. Ah.5.2.005v/ 2-5cv krūre koṣṭhe bahu-doṣe 2-5cv krūre koṣṭhe mahā-doṣe
  4. Ah.5.2.006v/ 2-6bv a-tiryag-vistṛtaṃ ca yat
  5. Ah.5.2.007v/ 2-7av atha kāle ca tac-cūrṇaṃ 2-7av atha kāle tu tac-cūrṇaṃ 2-7av atha kāle trivṛc-cūrṇaṃ 2-7av atha kālena tac-cūrṇaṃ 2-7cv vātāmayī pibed amlaiḥ 2-7dv pitte sājya-sitā-madhu
  6. Ah.5.2.009v/ 2-9cv trivṛt-kalka-kaṣāyeṇa 2-9dv yuktaṃ yuñjyāt kaphāpahaiḥ
  7. Ah.5.2.010v/ 2-10cv ajagandhā tukākṣīrī
  8. Ah.5.2.011v/ 2-11av tac-cūrṇaṃ madhu-sarpirbhyāṃ
  9. Ah.5.2.012v/ 2-12bv dvi-dhā kṛtvekṣu-gaṇḍikāḥ 2-12bv dvi-dhā kṛtvekṣu-kaṇḍikām 2-12bv dvi-dhā kṛtvekṣu-kāṇḍikām 2-12cv ekī-kṛtaṃ ca tat svinnaṃ 2-12cv ekī-kṛtya ca su-svinnaṃ 2-12cv ekī-kṛtya tu tat svinnaṃ
  10. Ah.5.2.013v/ 2-13av tvag-elābhyāṃ samā nīlī
  11. Ah.5.2.017v/ 2-17bv -tri-phalā-dhānya-citrakam 2-17dv -pippalī-hasti-pippali
  12. Ah.5.2.018v/ 2-18dv -bhāgāv aṣṭa-palonmitau
  13. Ah.5.2.019v/ 2-19bv trīn guḍārdha-tulonmitān 2-19dv tato mātrām a-yantritaḥ
  14. Ah.5.2.022v/ 2-22av sarvaiḥ samānā sa-sitā 2-22bv kṣaudreṇa guṭikī-kṛtā
  15. Ah.5.2.025v/ 2-25cv drākṣāmbunā sa-yaṣṭy-āhvaṃ 2-25dv -śītalaṃ jala-dātyaye 2-25dv śītalaṃ jala-dātyaye
  16. Ah.5.2.030-1+1v/ 2-30-1+1cv cūrṇam uṣṇāmbunā pītaṃ
  17. Ah.5.2.033v/ 2-33dv śoṣayec cātape tataḥ 2-33dv śoṣayed ātape punaḥ
  18. Ah.5.2.039v/ 2-39av lodhrasya tu kaṣāyeṇa
  19. Ah.5.2.040v/ 2-40av śuṣka-cūrṇaṃ tataḥ kuryāt 2-40av śuṣka-cūrṇaṃ punaḥ kṛtvā 2-40av śuṣkaṃ cūrṇaṃ tataḥ kṛtvā
  20. Ah.5.2.041v/ 2-41dv sa ca śreṣṭho virecanam
  21. Ah.5.2.042v/ 2-42cv āśv eva kaṣṭa-vibhraṃśāṃ 2-42cv āśv eva koṣṭha-vibhraṃśān 2-42dv naiva tāṃ kalpayet tataḥ
  22. Ah.5.2.048v/ 2-48dv -nikumbhādīn guḍāmbunā
  23. Ah.5.2.051v/ 2-51bv tad-vad gulme prayojay et
  24. Ah.5.2.052v/ 2-52bv āśu-kāri vikāṣi ca
  25. Ah.5.2.053v/ 2-53av tat kṣaudra-pippalī-miśraṃ 2-53av tat kṣaudra-pippalī-yuktaṃ 2-53dv hato hy asya vikāṣi-tām
  26. Ah.5.2.054v/ 2-54cv abhiṣyanda-tanur gulmī 2-54cv abhiṣyandi-tanur gulmī
  27. Ah.5.2.057v/ 2-57av mahā-snehaś ca viṭ-śukra-
  28. Ah.5.2.060v/ 2-60av uṣṇāmbho 'nupiban khādet
  29. Ah.5.2.061v/ 2-61bv -kaṇḍū-koṣṭhāṛśasāṃ hitāḥ 2-61bv -kaṇḍū-kuṣṭhāṛśasāṃ hitāḥ
  30. Ah.5.2.061ū̆v/ 2-61ū̆bv -kāla-saṃskāra-yuktitaḥ
  31. Ah.5.2.062v/ 2-62cv madyaiś ca tais taiś ca mano-'nukūlair