539
Ah.5.5.051a vamanādyair viśuddhaṃ ca kṣāma-deha-balānalam |
Ah.5.5.051c yathāṇḍaṃ taruṇaṃ pūrṇaṃ taila-pātraṃ yathā tathā || 51 || 1763
Ah.5.5.052a bhiṣak prayatnato rakṣet sarvasmād apacārataḥ |
Ah.5.5.052c dadyān madhura-hṛdyāni tato 'mla-lavaṇau rasau || 52 || 1764
Ah.5.5.053a svādu-tiktau tato bhūyaḥ kaṣāya-kaṭukau tataḥ |
Ah.5.5.053c anyo-'nya-praty-anīkānāṃ rasānāṃ snigdha-rūkṣayoḥ || 53 ||
Ah.5.5.054a vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet |
Ah.5.5.054c sarvaṃ-sahaḥ sthira-balo vijñeyaḥ prakṛtiṃ gataḥ || 54 ||

Chapter 6

Athabheṣajakalpādhyāyaḥ

K edn 449-452
Ah.5.6.001a dhanve sādhāraṇe deśe same san-mṛttike śucau |
Ah.5.6.001c śmaśāna-caityāyatana-śvabhra-valmīka-varjite || 1 || 1765
Ah.5.6.002a mṛdau pradakṣiṇa-jale kuśa-rohiṣa-saṃstṛte |
Ah.5.6.002c a-phāla-kṛṣṭe 'n-ākrānte pādapair bala-vat-taraiḥ || 2 || 1766
Ah.5.6.003a śasyate bheṣajaṃ jātaṃ yuktaṃ varṇa-rasādibhiḥ |
Ah.5.6.003c jantv-a-jagdhaṃ davā-dagdham a-vidagdhaṃ ca vaikṛtaiḥ || 3 || 1767
Ah.5.6.004a bhūtaiś chāyātapāmbv-ādyair yathā-kālaṃ ca sevitam |
Ah.5.6.004c avagāḍha-mahā-mūlam udīcīṃ diśam āśritam || 4 || 1768
Ah.5.6.004and-1-a mahendra-rāma-kṛṣṇānāṃ brāhmaṇānāṃ gavām api |
Ah.5.6.004and-1-c tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai || 4+(1) || 1769
Ah.5.6.004and-2-ab mantreṇānena mati-mān sarvam apy auṣadhaṃ nayet || 4+(2)ab ||
  1. Ah.5.5.051v/ 5-51av karmabhir vamanādyaiś ca 5-51av vamanādyair viśuddhaṃ tu
  2. Ah.5.5.052v/ 5-52bv sarvasmād apavādataḥ
  3. Ah.5.6.001v/ 6-1av dhanva-sādhāraṇe deśe 6-1cv śmaśāna-caityādyatana-
  4. Ah.5.6.002v/ 6-2bv kuśa-rohiṣa-saṃskṛte
  5. Ah.5.6.003v/ 6-3cv jantv-a-juṣṭaṃ davā-dagdham 6-3dv a-vijagdhaṃ ca vaikṛtaiḥ
  6. Ah.5.6.004v/ 6-4dv udīcīṃ diśam āsthitam
  7. Ah.5.6.004+(1)v/ 6-4+(1)cv tapasāṃ tejasāṃ vāpi 6-4+(1)dv praśāmyadhvaṃ śamāya vai