Chapter 6

Athabheṣajakalpādhyāyaḥ

K edn 449-452
Ah.5.6.001a dhanve sādhāraṇe deśe same san-mṛttike śucau |
Ah.5.6.001c śmaśāna-caityāyatana-śvabhra-valmīka-varjite || 1 || 1765
Ah.5.6.002a mṛdau pradakṣiṇa-jale kuśa-rohiṣa-saṃstṛte |
Ah.5.6.002c a-phāla-kṛṣṭe 'n-ākrānte pādapair bala-vat-taraiḥ || 2 || 1766
Ah.5.6.003a śasyate bheṣajaṃ jātaṃ yuktaṃ varṇa-rasādibhiḥ |
Ah.5.6.003c jantv-a-jagdhaṃ davā-dagdham a-vidagdhaṃ ca vaikṛtaiḥ || 3 || 1767
Ah.5.6.004a bhūtaiś chāyātapāmbv-ādyair yathā-kālaṃ ca sevitam |
Ah.5.6.004c avagāḍha-mahā-mūlam udīcīṃ diśam āśritam || 4 || 1768
Ah.5.6.004and-1-a mahendra-rāma-kṛṣṇānāṃ brāhmaṇānāṃ gavām api |
Ah.5.6.004and-1-c tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai || 4+(1) || 1769
Ah.5.6.004and-2-ab mantreṇānena mati-mān sarvam apy auṣadhaṃ nayet || 4+(2)ab ||
540
Ah.5.6.005a atha kalyāṇa-caritaḥ śrāddhaḥ śucir upoṣitaḥ |
Ah.5.6.005c gṛhṇīyād auṣadhaṃ su-sthaṃ sthitaṃ kāle ca kalpayet || 5 ||
Ah.5.6.006a sa-kṣīraṃ tad a-sampattāv an-atikrānta-vatsaram |
Ah.5.6.006c ṛte guḍa-ghṛta-kṣaudra-dhānya-kṛṣṇā-viḍaṅgataḥ || 6 || 1770
Ah.5.6.007a payo bāṣkayaṇaṃ grāhyaṃ viṇ-mūtraṃ tac ca nī-rujām |
Ah.5.6.007c vayo-bala-vatāṃ dhātu-piccha-śṛṅga-khurādikam || 7 || 1771
Ah.5.6.008a kaṣāya-yonayaḥ pañca rasā lavaṇa-varjitāḥ |
Ah.5.6.008c rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaś ceti prakalpanā || 8 || 1772
Ah.5.6.009a pañca-dhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā |
Ah.5.6.009c sadyaḥ-samuddhṛtāt kṣuṇṇād yaḥ sravet paṭa-pīḍitāt || 9 || 1773
Ah.5.6.010a sva-rasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ |
Ah.5.6.010c cūrṇo '-plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ || 10 || 1774
Ah.5.6.011a sadyo-'bhiṣuta-pūtas tu phāṇṭas tan-māna-kalpane |
Ah.5.6.011c yuñjyād vyādhy-ādi-balatas tathā ca vacanaṃ muneḥ || 11 || 1775
Ah.5.6.012a mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ |
Ah.5.6.012c ālocya deśa-kālau ca yojyā tad-vac ca kalpanā || 12 || 1776
Ah.5.6.013a madhyaṃ tu mānaṃ nirdiṣṭaṃ sva-rasasya catuḥ-palam |
Ah.5.6.013c peṣyasya karṣam āloḍyaṃ tad dravasya pala-traye || 13 || 1777
Ah.5.6.014a kvāthaṃ dravya-pale kuryāt prasthārdhaṃ pāda-śeṣitam |
Ah.5.6.014c śītaṃ pale palaiḥ ṣaḍbhiś caturbhis tu tato 'param || 14 || 1778
541
Ah.5.6.015a sneha-pāke tv a-mānoktau catur-guṇa-vivardhitam |
Ah.5.6.015c kalka-sneha-dravaṃ yojyam adhīte śaunakaḥ punaḥ || 15 ||
Ah.5.6.016a snehe sidhyati śuddhāmbu-niḥkvātha-sva-rasaiḥ kramāt |
Ah.5.6.016c kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam || 16 ||
Ah.5.6.017a pṛthak sneha-samaṃ dadyāt pañca-prabhṛti tu dravam |
Ah.5.6.017c nāṅgulī-grāhi-tā kalke na snehe 'gnau sa-śabda-tā || 17 || 1779
Ah.5.6.017.1and1a śuṣka-dravyaṃ yadā na syāt tadā sadyaḥ-samuddhṛtam |
Ah.5.6.017.1and1c dvi-guṇaṃ tat prayoktavyaṃ kuḍavādi dravaṃ tathā || 17-1+1 ||
Ah.5.6.018a varṇādi-sampac ca yadā tadainaṃ śīghram āharet |
Ah.5.6.018c ghṛtasya phenopaśamas tailasya tu tad-udbhavaḥ || 18 || 1780
Ah.5.6.019a lehasya tantu-mat-tāpsu majjanaṃ saraṇaṃ na ca |
Ah.5.6.019c pākas tu tri-vidho mandaś cikkaṇaḥ khara-cikkaṇaḥ || 19 || 1781
Ah.5.6.020a mandaḥ kalka-same kiṭṭe cikkaṇo madanopame |
Ah.5.6.020c kiñ-cit sīdati kṛṣṇe ca vartya-māne ca paścimaḥ || 20 || 1782
Ah.5.6.021a dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tv agni-sāda-kṛt |
Ah.5.6.021c mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ || 21 ||
Ah.5.6.022a śāṇaṃ pāṇi-talaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam |
Ah.5.6.022c droṇaṃ vahaṃ ca krama-śo vijānīyāc catur-guṇam || 22 ||
Ah.5.6.023a dvi-guṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam |
Ah.5.6.023c peṣaṇāloḍane vāri sneha-pāke ca nir-drave || 23 ||
542
Ah.5.6.024a kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam |
Ah.5.6.024c kalkī-kuryāc ca bhaiṣajyam a-nirūpita-kalpanam || 24 ||
Ah.5.6.025a aṅgān-uktau tu mūlaṃ syād a-prasiddhau tad eva tu |
Ah.5.6.025c dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṅkṣaṇaś ca tau || 25 || 1783
Ah.5.6.025.1and-1-a ṣaḍ vaṃśyas tu marīciḥ syāt ṣaṇ marīcyas tu sarṣapaḥ |
Ah.5.6.025.1and-1-c taṇḍulaḥ sarṣapās tv aṣṭau dhānya-māṣas tu tau yavaḥ || 25-1+(1) || 1784
Ah.5.6.025.1and-2-ab tāv aṇḍikā caturbhis tair māṣakaḥ śāṇakas tathā || 25-1+(2)ab || 1785
Ah.5.6.026a akṣaṃ picuḥ pāṇi-talaṃ suvarṇaṃ kavaḍa-grahaḥ |
Ah.5.6.026c karṣo biḍāla-padakaṃ tindukaḥ pāṇi-mānikā || 26 || 1786
Ah.5.6.027a śabdānya-tvam a-bhinne 'rthe śuktir aṣṭamikā picū |
Ah.5.6.027c palaṃ prakuñco bilvaṃ ca muṣṭir āmraṃ caturthikā || 27 || 1787
Ah.5.6.028a dve pale prasṛtas tau dvāv añjalis tau tu mānikā |
Ah.5.6.028c āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam || 28 || 1788
Ah.5.6.029a tulā pala-śataṃ tāni viṃśatir bhāra ucyate |
Ah.5.6.029c himavad-vindhya-śailābhyāṃ prāyo vyāptā vasundharā || 29 || 1789
Ah.5.6.029ū̆ab saumyaṃ pathyaṃ ca tatrādyam āgneyaṃ vaindhyam auṣadham || 29ū̆ab || 1790
  1. Ah.5.6.001v/ 6-1av dhanva-sādhāraṇe deśe 6-1cv śmaśāna-caityādyatana-
  2. Ah.5.6.002v/ 6-2bv kuśa-rohiṣa-saṃskṛte
  3. Ah.5.6.003v/ 6-3cv jantv-a-juṣṭaṃ davā-dagdham 6-3dv a-vijagdhaṃ ca vaikṛtaiḥ
  4. Ah.5.6.004v/ 6-4dv udīcīṃ diśam āsthitam
  5. Ah.5.6.004+(1)v/ 6-4+(1)cv tapasāṃ tejasāṃ vāpi 6-4+(1)dv praśāmyadhvaṃ śamāya vai
  6. Ah.5.6.006v/ 6-6cv ṛte ghṛta-guḍa-kṣaudra-
  7. Ah.5.6.007v/ 6-7bv viṇ-mūtraṃ tac ca nī-ruji 6-7bv viṇ-mūtraṃ tac ca nī-rujam 6-7dv -puccha-śṛṅga-khurādikam 6-7dv -pitta-śṛṅga-khurādikam
  8. Ah.5.6.008v/ 6-8dv phāṇṭaś ceti prakalpanāḥ
  9. Ah.5.6.009v/ 6-9av pañca caiva kaṣāyāṇāṃ 6-9bv pūrvaṃ pūrvaṃ balādhikāḥ 6-9bv pūrvaṃ pūrvaṃ balāvahāḥ 6-9cv sadyaḥ-samuddhṛta-kṣuṇṇād 6-9dv yaḥ sravet paṭa-pīḍanāt
  10. Ah.5.6.010v/ 6-10dv śīto rātrau drave sthitaḥ
  11. Ah.5.6.011v/ 6-11av sadyo-'bhikṣuṇṇa-pūtas tu
  12. Ah.5.6.012v/ 6-12av mātrāyā nāsty avasthānaṃ 6-12bv doṣam agniṃ balaṃ vayaḥ
  13. Ah.5.6.013v/ 6-13av madhya-mānaṃ vinirdiṣṭaṃ
  14. Ah.5.6.014v/ 6-14dv caturbhiś ca tato 'param 6-14dv caturbhis tu tataḥ param
  15. Ah.5.6.017v/ 6-17av dravaṃ tu pañca-prabhṛti 6-17bv pṛthak sneha-samaṃ kṣipet
  16. Ah.5.6.018v/ 6-18dc tailasya ca tad-udbhavaḥ
  17. Ah.5.6.019v/ 6-19bv majjanaṃ śaraṇaṃ na ca
  18. Ah.5.6.020v/ 6-20dv varti-māne ca paścimaḥ 6-20dv vartamāne ca paścimaḥ 6-20dv vartamāne tu paścimaḥ
  19. Ah.5.6.025v/ 6-25av a-nirdiṣṭā-prasiddheṣu 6-25bv mūlaṃ grāhyaṃ tvag-ādiṣu 6-25cv dvau śāṇau vaṭakaḥ kolo
  20. Ah.5.6.06-25-1+(1)v/ 6-25-1+(1)dv dhānya-māṣaś ca tau yavaḥ
  21. Ah.5.6.025-1+(2)v/ 6-25-1+(2)av tāvanto gaditā māṣāḥ 6-25-1+(2)av tais turyair guñjakā māṣas 6-25-1+(2)bv śāṇo 'yaṃ munibhiḥ smṛtaḥ 6-25-1+(2)bv turyābhiḥ śāṇakaḥ smṛtaḥ
  22. Ah.5.6.026v/ 6-26bv suvarṇaṃ kavaḍa-graham 6-26dv tindukaṃ pāṇi-mānikā
  23. Ah.5.6.027v/ 6-27av śabdān evam a-bhinne 'rthe 6-27av śabdā hy amī a-bhinne 'rthe
  24. Ah.5.6.028v/ 6-28av dve pale prasṛtis tau dvāv
  25. Ah.5.6.029v/ 6-29av tulā pala-śataṃ tāsāṃ
  26. Ah.5.6.029ū̆v/ 6-29ū̆av saumyaṃ tatrādyam āgneyaṃ 6-29ū̆bv vaindhyam auṣadham īritam