547
Ah.6.1.042a brāhmī-siddhārthaka-vacā-śārivā-kuṣṭha-saindhavaiḥ |
Ah.6.1.042c sa-kaṇaiḥ sādhitaṃ pītaṃ vāṅ-medhā-smṛti-kṛd ghṛtam || 42 ||
Ah.6.1.043a āyuṣyaṃ pāpma-rakṣo-ghnaṃ bhūtonmāda-nibarhaṇam |
Ah.6.1.043c vacendulekhā-maṇḍūkī-śaṅkhapuṣpī-śatāvarīḥ || 43 || 1812
Ah.6.1.044a brahmasomāmṛtā-brāhmīḥ kalkī-kṛtya palāṃśikāḥ |
Ah.6.1.044c aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīra-catur-guṇam || 44 || 1813
Ah.6.1.045a tat pītaṃ dhanyam āyuṣyaṃ vāṅ-medhā-smṛti-buddhi-kṛt |
Ah.6.1.045c ajā-kṣīrābhayā-vyoṣa-pāṭhogrā-śigru-saindhavaiḥ || 45 || 1814
Ah.6.1.046a siddhaṃ sārasvataṃ sarpir vāṅ-medhā-smṛti-vahni-kṛt |
Ah.6.1.046c vacāmṛtā-śaṭhī-pathyā-śaṅkhinī-vella-nāgaraiḥ || 46 || 1815
Ah.6.1.047a apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrva-vad guṇaiḥ |
Ah.6.1.047c hema śveta-vacā kuṣṭham arkapuṣpī sa-kāñcanā || 47 || 1816
Ah.6.1.048a hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṃ vacā |
Ah.6.1.048c catvāra ete pādoktāḥ prāśā madhu-ghṛta-plutāḥ || 48 || 1817
Ah.6.1.049a varṣaṃ līḍhā vapur-medhā-bala-varṇa-karāḥ śubhāḥ |
Ah.6.1.049c vacā-yaṣṭy-āhva-sindhūttha-pathyā-nāgara-dīpyakaiḥ || 49 ||
Ah.6.1.049ū̆ab śudhyate vāg ghavir-līḍhaiḥ sa-kuṣṭha-kaṇa-jīrakaiḥ || 49ū̆ab || 1818

Chapter 2

Athabālāmayapratiṣedhādhyāyaḥ

K edn 456-460
Ah.6.2.001a tri-vidhaḥ kathito bālaḥ kṣīrānnobhaya-vartanaḥ |
Ah.6.2.001c svāsthyaṃ tābhyām a-duṣṭābhyāṃ duṣṭābhyāṃ roga-sambhavaḥ || 1 ||
  1. Ah.6.1.043v/ 1-43cv vacendulekhā maṇḍūkī 1-43dv śaṅkhapuṣpī śatāvarī
  2. Ah.6.1.044v/ 1-44av brahmasomāṃrtā brāhmī 1-44bv kalkī-kṛtya palāṃśikaiḥ 1-44dv prasthaṃ kṣīraṃ catur-guṇam
  3. Ah.6.1.045v/ 1-45bv vāṅ-medhā-smṛti-kṛt param 1-45bv vāṅ-medhā-smṛti-vahni-kṛt 1-45dv -pāṭhogrā-śakra-saindhavaiḥ
  4. Ah.6.1.046v/ 1-46bv vāṅ-medhā-smṛti-buddhi-kṛt 1-46cv vacāmṛtā-varī-pathyā-
  5. Ah.6.1.047v/ 1-47cv hema śveta-vacā kuṣṭhaṃ 1-47dv śaṅkhapuṣpī sa-kāñcanā 1-47dv śaṅkhapuṣpī sa-rocanā
  6. Ah.6.1.048v/ 1-48av hema matsyākṣakaḥ phañjī 1-48bv kaiḍaryaṃ kanakaṃ vacā 1-48dv prāśyā madhu-ghṛta-plutāḥ
  7. Ah.6.1.049ū̆v/ 1-49ū̆av śudhyate vāg ghṛtālīḍhaiḥ